The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāsannipātaratnaketudhāraṇī sūtraṁ »»
mahāsannipātaratnaketudhāraṇī sūtraṁ
prathamaḥ parivartaḥ
namastathāgatāya gandhaprabhaśriye| namo mahābrahmaghoṣāya|
eteṣāṁ namaskartāsaṁprāptaḥ māravyūhena|
eṣā dhāraṇī udgrahaṇīyā| mayā asyāṁ vidyāyāṁ siddhiḥ prāptā| avāme avāme avāme| om vare om vare| parikuñja naṭa naṭa puskara vahaja lukha| khama khama| ili mili| kili mili| kīrtivara| mudre mudre mukhe svāhā|
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe mahānagare viharati vyākalantakanivāpe sārdhaṁ mahatā bhikṣusaṁghena sārdhaṁ bhikṣusahasraiḥ sarvairarhadbhiḥ kṣīṇāsravairniṣkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyaiḥ mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ apahṛtabhāraiḥ anuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairekānte niṣaṇṇaiḥ sārdhaṁ bodhisattvaniyutaiḥ mahatā bodhisattvasaṁghena tadyathā meruśikharadharakumārabhūtena varūṇamatikumārabhūtena sumatikumārabhūtena jinamatikumārabhūtena raśmimatikumārabhūtena ākāśamatikumārabhūtena vidyunmatikumārabhūtena mañjuśriyā kumārabhūtena śākyakumārabhūtena varūṇakumārabhūtena vimalakumārabhūtena maitreyeṇa bodhisattvena mahāsattvena| te sarve bodhisattvaniyutāḥ kṣāntidhāraṇa-samādhi-pratilabdhāḥ sarvadharmānāvaraṇajñāḥ sarvasattvasamacittāḥ sarvamāraviṣayasamatikrāntāḥ sarvatathāgataviṣayāvatārajñānakuśalā mahāmaitrī mahākaruṇāsamanvāgatā upāyajñānakuśalāḥ|
tasmin samaye rājagṛhe mahānagare dvau prājñau parivrājakau prativasataḥ medhāvinau aṣṭādaśavidyāsthānapāraṁgatau pañcaśataparivārau| tatra eka upatiṣya aparaśca kolitaḥ| etau dvau gaṇamukhayau parivrājakau parasparaṁ saṁsthāpanaṁ kṛtavantau| yadāvayoścaikaḥ prathamamamṛtamadhigacchet tadaparasyārocayitavyam|
atha khalu āyuṣmānaśvajit pūrvāṇhakālasame nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāviśat| adrākṣīdupatiṣyaḥ parivrājako gocarāya prasthitamāyuṣmantamaśvajitaṁ rājagṛhe mahānagare piṇḍāya carantaram| dṛṣṭvāsyaitadabhavat| na me kasyacit pūrvaṁ śramaṇasya vā brāhmaṇasya vānyeṣāṁ vā keṣāṁcin manuṣyabhūtānāmayamevaṁrūpaḥ prāsādikaḥ īryāpa[thaḥ]yathāsya bhikṣoryattvahametamupasaṁkramya paripṛccheyam| kaste āyuṣman śāstā kaṁ boddiśya pravrajitaḥ kasya vā dharmo rocate|
athopatiṣyaḥ yenāyuṣmānaśvajit tenopasaṁkrāmadupasaṁkramyābhyupetyāyuṣmatāśvajitā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāmupasaṁsṛtya [kānte nyaṣīdat| ekānte niṣaṇṇa upatiṣyaḥ] parivrājaka āyuṣmantaśvajitametadavocat| kaste āyuṣman śāstā kaṁ boddiśya pravrajitaḥ kasya vā dharmo rocate| athāyuṣmānaśvaji[dupatiṣyaṁ parivrāja] kametadavocat|
śākya[syā]sti suto mahāvratatapāḥ sarvottamo'smin vaśī
saṁsārārṇavapārago'pi jagato muktastathā mocakaḥ|
buddho nāma [vibuddho'nuttara iha duḥ]khārṇavocchoṣakaḥ
taṁ yātaḥ śaraṇaṁ sadāhamamalo dharmastato rocate||1||
upatiṣya āha| kiṁvādī tava śāstā kimākhyāyī| āyuṣmānaśva[jidāha| tasmāt āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye|
karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ|
yasmin janma-jarā-vipattiniyataṁ duḥkhaṁ na santiṣṭhate
taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||2||
athopatiṣyasya parivrājakasyemaṁ dharmaparyāyaṁ śrutvā virajovigatamalaṁ vigatopakleśaṁ dharmeṣu dharmacakṣurviśuddham| sa srotaāpattiphalaṁ prāptastasyāṁ velāyāmimā gāthā abhāṣata|
..... ..... ..... janmasaritāṁ saṁśoṣaṇī sarvadā
yad buddhen sudurlabhaṁ śruta mayā dharmāmṛtaṁ deśitam|
yadduḥkhavyupaśāntaye ca jagataḥ prajñāvibhāvātulo
..... ..... ..... mārgo hyayaṁ niṣṭhitaḥ||3||
athopatiṣyaḥ parivrājakaḥ āyuṣmantamaśvajitametadavocat| kutrāyuṣmā[na viha]ratyarhan samyak saṁbuddhaḥ| āyuṣmānaśvajidāha| ihaivāyuṣman bhagavān rājagṛhe viharati sma veṇuvane kalandakani [vāpe mahābhikṣusaṁghe]na sārdhaṁ yaduta jaṭilasahasreṇa pravrajitena| upatiṣya āha| eṣo'haṁ sakhāyaṁ saśiṣyavargamavalokya pravrajiṣyāmi|
athopatiṣyaḥ parivrājakaḥ āyuṣmato'śvajitaḥ pādau śirasābhivandya triḥ pradakṣiṇaṁ kṛtvā prākrāmat| ya[tra kolitaḥ] tenopajagāma| adrākṣīt kolitaḥ parivrājakaḥ upatiṣyaṁ parivrājakaṁ dūrata evāgacchantam| dṛṣṭvā ca punaḥ upatiṣyaṁ pari[vrājakamāha]| viprasannāni te āyuṣmannindriyāṇi pariśuddho mukhavarṇaḥ paryavadātaśchavivarṇaḥ| āha| amṛtaṁ te āyuṣmannadhigatam| upatiṣya [āha | āyuṣma]nnadhigatamamṛtamiti| āyuṣman śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṁ te yanmayādhigatam|
atha kolitaḥ pari[vrājaka e]kāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenopatiṣyaḥ parivrājakastenāñjaliṁ praṇamyai [tadavocat]|
yenāttareyaṁ tribhavāt jalaughot skandhānmahārīṁśca [vināśayeyam| vada mārgamekaṁ śiva śokahīnaṁ yamatra jāneyaṁ hyapunarbhavāya]||4||
athopati[ṣyaḥ ā]ha|
karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ|
yasmin janma[jarāvipattiniyataṁ duḥkhaṁ na santiṣṭhate
taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||5||
kolito'pyāha|
duḥkhasya praśamāya śānta ..............
[sarvakleśakaṣāya]dṛṣṭidoṣaśamanaṁ cājñānasaṁcchedakam|
tucchaṁ saṁskṛtamātraṁ riktakamataḥ śūnyaṁ visaṁvādakaṁ
bhūyo brūhi padaṁ hi yena vimalaṁ śrutvā [śamaṁ lapsyate] ||6||
upatiṣya āha|
karmakleśa-sahetukāraṇavatī lokapravṛttiryathā
karmakleśanivṛttikāraṇamapi provāca taṁ nāyakaḥ|
yasmin janmajarāvipattiniyataṁ duḥkhaṁ na santiṣṭhate|
taṁ mokṣapravaraṁ sa vādivṛṣabho jñātvā svayaṁ bhāṣate||7||
atha tatraiva kolitena parivrājakena virajovigatamalaṁ vigatopakleśaṁ dharmeṣu dharmacakṣurviśuddhaṁ sa śrotaāpattiphalaṁ saṁprāptaḥ| evamāha|
oghottāraṇa eṣa bhūtacaraṇaḥ śāntaḥ plavo vegavān
naitajjñānavaraṁ triduḥkhaśamanaṁ saṁsārapāragamam|
skandhakleśavighāta-māradamano hyeṣā parijñā satī
mokṣo hyeṣa vidhautavairakalaho duḥkhārṇavocchoṣakaḥ||8||
kolita āha| kutra sa bhagavānetarhi buddho viharati| upatiṣya āha| śrutaṁ me āyuṣmannihaiva ca sa bhagavān rājagṛhe viharati veṇuvane kalandakani[vāpe] bhikṣusaṁghena sārdhaṁ bodhisattvasaṁghena sārdham| evaṁ śrutvā upasaṁkramya ekānte nyaṣīdat| āvāṁ bhagavato'ntike pravrajyāṁ grahīṣyāvaḥ|
kolita āha| evam āyuṣman pravrajyaivāstu sahāvayoḥ parivāreṇa| upatiṣya-kolitau parivrājakau parivārasaṁghena sārdhaṁ yena bhagavān tenopajagmatuḥ|
atha tena kṣaṇalavamuhūrtena māraḥ pāpīyānaśrauṣit| yāvaṅgamagadheṣu janapadeṣu vikhyātayaśaskīrttisamanvāgatau satpuruṣā vupatiṣyakolitau saparivārāvicchataḥ śramaṇasya gautamasya śāsane pravrajyāṁ [grahītum]| evaṁ śrutvā so'cintayat| sa cettau śramaṇasya gautamasya śiṣyau bhaviṣyataḥ śūnyaṁ me māraviṣayaṁ kariṣyataḥ| sāṅkathyataḥ satpuruṣau pravrajyāyā vicchedayeyam| atha pāpī[yān acintayat| veṣāntaraṁ parigṛhya upasaṁkrameyam]|
atha tena kṣaṇena māraḥ pāpīyān śīghrameva svabhavanādantardhāyāyuṣmato'śvajito veṣaliṅgena ca pathena tayoḥ satpuruṣayoḥ [purataḥ upasaṁkrāntaḥ| upasaṁkramya etadavocat|
uktaṁ] sarvamidaṁ mayā hi vitathaṁ hetūpamaṁ kāraṇaṁ
yuvayoreva manaḥ pracāraniyamaṁ vijñātumevaṁ mayā|
sarvaṁ caitadapārthakaṁ hi kathitaṁ nāstyatra hetuḥ punaḥ
kṛṣṇasyāsya śubhasya [karmaṇa iha prā]ptiḥ phalaṁ vā kutaḥ||9||
kṣipraṁ kāmaguṇeṣvatīva carataṁ kriḍāṁ yuvāṁ vindataṁ
mṛtyurnāsti na janma nārtijarase lokaḥ paro nāsti vaḥ|
puṇyāpuṇyaphalaṁ ca karmajanitaṁ nāstyatra hetuḥ kriyā
lābhāya vadatīha śākyatanayo mā śraddhayā gacchatam||10||
athopatiṣya-kolitayoretadabhūt| māro vatāyaṁ pāpīyānupa[saṁkrānta āvayoḥ pravrajyābhicchedanārtham| athopatiṣyaḥ parāṅmukhaḥ [svapa]riṣadamāhūyaivamāha| śṛṇuta yūyaṁ māṇavakāḥ| smarata saṁsāradoṣān|
jarayā pīḍito loko mṛtyunā parivāritaḥ|
ubhayostatprahāṇāya pravrajyāṁ sādhu gṛṇhata||11||
[atha] kolito māraṁ provāca|
te jñātaḥ pravaraḥ satāṁ matidharo dharmastriduḥkhāntakṛt
kaścinnāsti yadāvayormatimimāṁ vyu[ccā]layet sarvathā|
tṛṣṇāyāḥ praśamāya dhīramanasā vācāṁ [sadā] vyutthitau
mā siṁhākṛtinā śṛgālavacanairāvāṁ materbhrāmaya||12||
yāśca devatā dṛṣṭasatyāstā gaganasthitāstābhyāṁ satpuruṣābhyaṁ sādhukāraṁ pradaduḥ| sādhu sādhu satpuruṣāḥ sarvalokaviśru[ta] eṣa mārgo yaduta pravrajyāniṣkramaḥ| sarvaduḥkhopaśānta eṣa mārgaḥ| sarvatathāgatagocarāvatāra eṣa mārgaḥ sarvabuddhairbhagavadbhirvarṇitaḥ| praśasta eṣa mārgaḥ|
atha khalu māraḥ pāpīyān duḥkhito durmanā vipratisārī tatraivāntarjagāma| atha khalu upatiṣyakolitau parivrājakau svapariṣadamavalokyaitad vacanam ūcatuḥ| yat khalu māṇavakā yūyaṁ jānīdhvamāvāṁ jarāmaraṇasāgarapāraṁgamāya tathāgatamuddiśya pravrajyāṁ saṁprasthitau| yaḥ punaryuṣmākaṁ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatām| sarvāṇi ca tāni pañca māṇavakaśatānyevamāhuḥ| yat kiñcid vayaṁ jānīmastat sarva yuvayoranubhāvena| nūnaṁ yuvāmudāre sthāne pra[vrajitau| yam uddiśya pravrajitau yuvāṁ tamuddiśya] vayamapi pravrajiṣyāmaḥ|
athopatiṣyakolitau parivrājakau pañcaśataparivārau bhagavantamuddiśya pravrajyāyāṁ saṁprasthitau viditvā māraḥ pāpīyān bahirdeśe rājagṛhasya mahānagarasya mahāprapātamabhinirmitavān yojanaśatānāmadhastāt yathā tau na śakṣyataḥ śramaṇasya gautamasyāntikamupasaṁkramitumiti| bhagavāṁśca punastādṛśī[mṛddhimabhinirmimīte yena]tāvupatiṣyakolitau parivrājakau taṁ mahāprapātaṁ na dadarśatuḥ ṛjunā mārgeṇa gacchantau| punarapi māraḥ pāpīyāṁstayoḥ purataḥ parvatamabhinirmimīte [kaṭhinamekaghanamabhedyaṁ] suṣiraṁ yojanasahasramuccaistvena sahasraṁ ca siṁhānāmabhinirmimīte caṇḍānāṁ duṣṭānāṁ ghorāṇām| tau ca satpuruṣau bhagavatastejasāpyanubhāvena na ca dadarśatuḥ siṁham| na ca siṁhanādaṁ śuśruvatuḥ| ṛjunā ca mārgeṇa yena bhagavāṁstenopacakramatuḥ| bhagavāṁścānekaśatasahasrayā pariṣadā parivṛtaḥ [puraskṛto dharmaṁ] deśayati sma|
atha khalu bhagavān bhikṣūnāmantrayate sma| paśyata yūyaṁ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau| anupaśyāmo vayaṁ bhagavan| bhagavānāha| abhyanujñātau etau dvau satpuruṣau saparivārau mamāntike [pravrajiṣyataḥ|] pravrajitvā eko mama sarvaśrāvakāṇāṁ prajñāvatāmagre bhaviṣyati dvitīya ṛddhimatām| athānyataro bhikṣustasyāṁ velāyāmimā gāthā abhāṣata|
etau ca vijñapuruṣau paricāra[ya]ntau
yau vyākṛto hitakareṇa narottamena|
samanvitaṛddhiyau dhī-viśāradau
upentīha gauravādatra etau||13||
atha khalu sa bhikṣurutthāyāsanād bahubhirbhikṣubhiḥ sādhaṁ bahubhiśca gṛhasthapravrajitairabhyudgamya tau satpuruṣau paryupāste sma| atha [tau satpuruṣau] yena bhagavāṁstenopajagmatuḥ| upetya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya bhagavataḥ purataḥ sthitvā bhagavantametadūcatuḥ| labhevahi āvāṁ vo bhagavato'ntike pravrajyāmupasampadāṁ bhikṣubhāvena| careva āvāṁ bhagavato'ntike brahmacaryam| bhagavānāha| kiṁnāmā[nau] yuvāṁ kulaputrau| upatiṣya āha| tiṣyasya brāhmaṇasyāhaṁ putraḥ| [mā]tā me śārikā nāma| tato me janma| tena me śāriputra iti nāmadheyaṁ kṛtam| abhyanujñāto'haṁ pūrvaṁ mātāpitṛbhyāṁ pravrajyāyai| kolita āha| pitā me kolito nāma| mātā me mudgalā nāma| tena me maudgalyāyana iti sāmānyaṁ nāmadheyaṁ kṛtam| kaści[t]me janaḥ kolita iti saṁjānāti| kaścinmaudgalyāyana iti| [abhyanujñāto']haṁ pūrvaṁ mātāpitṛbhyāṁ pravrajyāyai| bhagavānāha| carataṁ śāriputra-maudgalyāyanau saparivārau mamāntike brahmacaryamiti| saivānayoḥ pravrajyopasampadā ca| acirapravrajitau ca śāriputra-maudgalyāyanau saparivārau|
atha māraḥ pāpīyān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivamāha|
ye śāstrārtha-paricariyāsu nipuṇā vidyāsu pāraṁgatāḥ
te sarve praṇamanti matsucaraṇau teṣāmahaṁ nāyakaḥ|
kṣipraṁ maccharaṇaṁ saśiṣyapariṣaṁ gacchāhi bho gautama
īpsitanirvṛti[prāpaṇāya] viśadaṁ vakṣyāmi mārgaṁ tava||14||
bhagavānāha|
tvanmārgo jagato'sya durgativaho duḥkhārṇavaprāpako
mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ|
kiṁ bhūyo [lapasi] pragalbhamukharo duṣṭaśṛgālasvaraḥ
vyābhagno'si na mārakarma iha me śakto'si kartuṁ punaḥ||15||
atha māraḥ pāpīyān maheśvararūpamantardhāya brahmaveṣena punarbhagavantaṁ purataḥ sthitvaivamāha|
karmakleśabhavāṅkurapraśamanaṁ yatte kṛtaṁ prajñayā
duḥkhānyutsahase iha punaryataḥ sattvārthamevaṁ mune|
nāstyasmin jagati prabho kvacidapi tvatpātrabhūto janaḥ
kasmāttvaṁ vigatāmayo na tvaritaṁ nirvāsya kālo hi saḥ||16||
bhagavānāha|
gaṅgāvālukasannibhānusadṛśān sattvān prapaśyāmyahaṁ
ye vainayikāḥ sthitāḥ karuṇayā te saṁpramocyā mayā|
madhyotkṛṣṭajaghanyatāmupagatā nirmokṣaniṣṭhā jagat
nirvāsyāmi tato nimantrayasi māṁ śāṭhyena kiṁ durmate||17||
atha punarapi māraḥ pāpīyān duḥkhito durmanā vipratisārī tataścāntardhāya svabhuvanaṁ gatvā śokāgāraṁ praviśya niṣaṇṇaḥ| tatkṣaṇameva ca sarvamārabhuvananivāsinaśca sattvāḥ parasparaṁ pṛcchanti sma| ko heturyadasmākaṁ ma[hārājaḥ śokā]gāraṁ praviśya niṣaṇṇo na ca kaścijjānīte|
atha pañca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñairvastrābharaṇai[ra]laṁkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayantyaḥ paramamanojñasvareṇa nṛtyantyo gāyantyo vādayantyo mahatā divyena pañcāṅgikena tūryeṇa [ratikriḍāyu]ktena mārasya pāpīmataḥ purataḥ sthitāḥ| sa ca māraḥ pāpīyān bāhūn pragṛhya prakośitumārabdhaḥ| mā śabdaṁ kuruta mā śabdaṁ kuruteti| evamuktāstāḥ punarapi pragāyantyastūryāṇi parājaghnuḥ| māraśca pāpīyān punarapi bāhudvayamutkṣipya prakrośitumārabdho yāvat saptakṛtvaḥ| apsarasastā rati[krīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāsta]thaiva bahudvayam unnāmyotkrośaṁ [ca]kāra| mā śabdaṁ kurudhvaṁ mā śabdaṁ kurudhvamiti| evamuktāśca tāḥ apsarasastūṣṇīṁ tasthuḥ|
atha khalu vidyudvalgusvarā nāmāpsarā yena [māraḥ pāpīyāṁ]stenāñjaliṁ praṇamyaivamāha|
kiṁ te vibho cyutinimittamihādya dṛṣṭaṁ
kiṁ vā jagaddhutavahākulamadya jātam|
śatrustavādhikabalaḥ kimihāsti kaścit
[kiṁ vā na nandasi sa]māśrayase ca śokam||18||
māraḥ prāha|
śatrurmamāsti balavān nigṛhītacetā
māyāsuśikṣita bhuvi nara śākyaputraḥ|
tallakṣaṇaṁ yadi na hasti ca kaścidevaṁ
śūnyaṁ kariṣya [ti] mamaiṣa sa kāmadhātum||19||
sā apsarāḥ provāca|
svāminnupāyabalavīryaparākramaiḥ kaḥ
kartuṁ kṣayaṁ para[ma]mīśa ihādya tasya|
kaḥ śaknuyāt tribhava[bandha]na-dīrghatīraṁ
tṛṣṇārṇavaṁ kṣapayituṁ balaśaktiyuktaḥ||20||
māraḥ prāha|
dānavratāśayadayā-praṇidhāna-pāśaḥ
śūnyānimitta-paramāsra-gṛhītacāpaḥ|
niḥśeṣato bhavanivṛttyupadeśakartā
saṁsāra-niḥsṛta-patha-praśamānukūlaḥ||21||
śūnyeṣu grāmanagareṣu vanāntareṣu
girikandareṣvapi ca santi tasya śiṣyāḥ|
dhyānābhiyuktamanasaḥ praviviktacārāḥ
doṣakṣayāya satataṁ vidhivat prayuktāḥ||22||
ṛddhyāḥ balaiḥ karuṇayā ca sahāyavantau
upatiṣya-kaulita ubhau muninā vinītau|
trailokyasarvavidhinā suvinītadharmā
śūnyaṁ kariṣyati ca me kila kāmadhātum||23||
atha taiḥ pañcabhirmārakanyāśatairmārasya pāpīmato'ntikād bhagavato guṇavarṇaṁ śrutvā sarvairākāravigatavidyunnāma bodhisattvasamādhiḥ pratilabdhā|
atha tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni ca divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena bhagavāṁstenākṣi[pan] bhagavataḥ [samīpe]| tāni ca divyāni [puṣpāṇi tāni ca divyāni] tūryāṇi te ca yāvadalaṁkārā bhagavato'nubhāvena veṇuvane vavarṣuḥ| tāśca mārakanyāḥ svayamadrākṣuḥ saparivāram| dṛṣṭvā ca punaḥ svayameva prasādajātā babhūvuḥ| yena veṇuvane evaṁrūpaṁ puṣpavarṣaṁ pravṛṣṭamiti te ca bhikṣavaḥ saṁśayajātā bhagavantaṁ papracchuḥ| yadbhagavannūnaṁ [śāriputramaudga]lyāyanayoḥ saparivārayoridam evaṁrūpaṁ mahāścaryādbhutādṛṣṭāśrutapūrvaṁ varṣaṁ pravṛṣṭām| ko nvatra bhagavan hetuḥ kaḥ pratyayaḥ| bhagavānāha| nāyaṁ [kulaputrayoranubhāvaḥ] hanta pāpīmataḥ pañcamātraiḥ paricārikāśataistato mārabhavanādidamevaṁrūpaṁ mahāpuṣpavarṣaṁ yāvadalaṅkāravarṣamutsṛṣṭaṁ mama pūjākarmaṇe| cira [metā me anukūlāḥ| tā ma]māntikād vyākaraṇaṁ pratilapsyante'nuttarāyāṁ samyaksaṁbodhau|
atha tāni pañcamātrāṇi mārakanyāśatāni svayameva bhagavataḥ śrutaghoṣavyāhāramabhi[śṛṇvanti]| etāśca bhagavanto'ntike prasādajātāstena prasādaprāmodyena bodhicittam asaṁpramoṣaṁ nāma samādhiṁ pratilebhire|
atha khalu tā mārakanyāḥ [tatraiva] [veṇu]vane ekāṁsaṁ cīvaraṁ prāvṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpyāñjaliṁ kṛtvā yasyāṁ diśi bhagavān viharati tāṁ diśaṁ nirīkṣamāṇā evamūcuḥ|
tṛṣṇā nadī nikhilaśoṣakasarvalokam
ālokya netravikalaṁ jagadekacakṣuḥ|
tvaṁ tārako'sya jagataḥ sanarāmarasya
buddhā vayaṁ kathamihāśu mune bhavema||24||
naradevapūjya bhagavan paramārthavādin
strītvaṁ jugupsitamapāsya vayaṁ samagram|
ṛddhyā tavottamagatiṁ [tvaritaṁ labhema]
gatvā munīndravacanaṁ śṛṇuyāma evam||25||
[nairātmyavādi] bhagavan paramārthadarśina
bodhyaṅgaratna daranirmala-vāk-pradīpa|
ākṛṣya mārabalamapratima tvamasyo-
dbodhāya śīghramadhunā mama vyākuruṣva||26||
atha khalu mārakanyā utthāyāsanādekakaṇṭhena māraṁ pāpī mantametadūcuḥ|
tvaṁ nāma duṣkṛtamatibhagavatsakāśe
duṣṭaḥ kathaṁ śriyamavāpya calāmasārām|
jātyādiduḥkha[sa]mupadruta-sarvamūrtiṁ
ghorāṁ daśāmupagato'si madāvaliptaḥ||27||
śraddhāṁ jine kuru tathā vyapanīya roṣaṁ
saṁsāra-doṣa-madapaṅka-samuddhṛtātmā|
eṣo['stu te vidita] sarvajagasvabhāvaḥ
āgaccha kāruṇikamāśugatiṁ prayāmaḥ||28||
atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etadabhūt| yattvahaṁ tādṛśaṁ mārabalaviṣayavegaṁ samanusmareyaṁ yadetāni pañca paricārikāśatāni pañcapāśabandhanavaddhamātmānaṁ saṁpaśyeyuryathehaiva nivṛtya vane na punargantuṁ śaknuyuḥ| [mārastāśca bandhuṁ na śaktaḥ|] tat kutaḥ| tathāhi tāni pañca paricārikāśatāni tathāgatādhiṣṭhānāni|
atha khalu tāni pañca paricārikā [śatāni] mārasya pāpīmato'ntikāt pracakramuḥ| [atha mārasya pāpīmataḥ] duṣṭasyaitadabhavat| yattvahaṁ punarapi tādṛśaṁ mārabalaviṣayavegaṁ samanusmareyaṁ yat sarvamidam ākaśavairambhyasaṁghātairmahākālameghairmahākālavāyu [bhiḥ āvṛtaṁ] yathā tā eva paricārikāḥ sarvā digvidikṣu saṁbhrāntāḥ śramaṇagautamaṁ na paśyeyuḥ| punareva me bhavanamāgaccheyuḥ| tathāpi buddhādhiṣṭhānabalena kiya[ntamapi vāyuṁ] na śaknotyutpādayituṁ yo'ntato bālāgramapi kampayet prāgeva bahutaram|
atha māraḥ pāpīmān bhūyasyā mātrayā duṣṭo duḥkhito durmanā vipratisārī [uccaiḥ]svareṇa svaputragaṇapāriṣadyān vyākrośat| sarvaṁ mārabhavanaṁ śabdena pūrayāmāsa|
āgacchata priyasutā gaṇapāriṣadyā
bhraṣṭā vayaṁ svaviṣayāt svabālācca ṛddheḥ|
[jāto'tra] eṣa viṣavṛkṣa ivāntarāt sa
māyāśaṭho madhuravādī sa śākyaputraḥ||29||
atha tena śabdena sarvāstā mārakanyā māraduhitaraśca sarve ca māraputrā gaṇapārṣadyā [dūrataḥ] ṛtamānarūpāḥ śīghramupagamya pāpīmataḥ puratastasthuḥ| tasyāṁ ca pariṣadi jayamatirnāma māra putraḥ sa prāñjalirbhūtvaivamāha|
kiṁ durmanāḥ paramakopaviduṣṭacetā
no kalpadāha iha na cyutirasti te'smāt |
śatrurna cāsti tava kaścidiha pravṛddho
mohaṁ gato'si kimutānyamati[ra]kasmāt||30||
māraḥ prāha|
na tvaṁ paśyasi śākyaputra vṛṣalaṁ yat sanniṣaṇṇaṁ drume
yadvākyaṁ vadasīha nāsti balavān śatrustavetyagrataḥ|
sarve tena śaṭhena caikabalinā saṁbhrāmitā naikaśo
......vayam sasutapārṣada va[....................] ||31||
ye'pyasmin jagati pradhānapuruṣā vikhyātakīrtiśriyo
vidvāṁso bahuśāsrakāvyaracanāvyagrāḥ samagrā drutam|
ye taṁ śākyasutaṁ gatādhi[śa]raṇaṁ gha[rmāṅkuśaistāḍitāḥ]
sa tveṣa priyavigrahaḥ śaṭhamatiḥ śatrurmayā yudyate||32||
etā vai paricārikāḥ priyatamāḥ protsṛjya māṁ niṣkṛpāḥ
[tūrṇa] taṁ śramaṇaṁ gatādya śaraṇaṁ hitvā [hi me rājyakam]|
[kartā] kṛtsnamidaṁ bhavatrayamataḥ śūnyaṁ śaṭho māyayā
bhasmīkurma ihādya yadyatibalenāśu prayatnādvayam||33||
atha te sarve māraputrāḥ sapārṣadyāḥ [prāñjalayaḥ etadūcuḥ]| evamastu yadasmākam ṛddhibalaviṣānubhāvavikurvitaṁ sarvaṁ darśayisyāmaḥ| yadi śaknumaḥ etaṁ śākyaputraṁ bhasmīkartumityevaṁ ku[śalam| yadi na śaknumaḥ tasya śaraṇaṁ gamiṣyāmaḥ|] svayameva pitastvaṁ pratyakṣo'si| yad vayaṁ mahāsainyaparivṛtāḥ prāgeva ekākinā advitīyena anena śākyaputreṇādhikabalena parājitāḥ kiṁ punaretarhyanekaparicārikā dṛṣṭivivhalāḥ| māraḥ pāpīyānevamāha| gacchata tāvad bhadramukhāḥ| yadi śaknuta evanaṁ śramaṇagautamaṁ ghātayituṁ punarāgacchata| atha na śaktāstathāpyāgacchata| sva[bhavanaṁ vayaṁ pālayiṣyāmaḥ|
atha māraparṣaddvādaśabimbarāṇi tato'tikramya ita ūrdhvaṁyāvaccaturaśītiṁ yojanasahasrāṇi sphuritvā tādṛśaṁ mārabalaṛddhivegaṁ darśayāmāsuḥ| [sa]rvaṁ caturdvīpikāyāmākāśaṁ mahākālameghairāpūrayāmāsuḥ| mahākālavāyubhiśca ulkāpātaiśca sumeruṁ parvatarājānaṁ pāṇibhiḥ parājaghnuḥ| sarvaṁ cāturdvīpaṁ prakampayāmāsuḥ| paramabhairavāṁśca śabdān samutsasarjuḥ| yato nāgā mahānāgā yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyā sagiriśailaparvatāyāḥ sumeruśca parvatarājaḥ kampaṁ viditvā sarasāṁ mahāsarasāṁ nadīkunadīmahānadīnāṁ mahāsamudrāṇāñca saṁkṣobhaṁ jñātvā gaganatale tasthuḥ| sā ca māraparṣat sumerumavanīṁ sthitvā yojanapramāṇāṁ vṛṣṭim abhinirmīya aṅgamagadheṣu samutsasarjuḥ| mahāntaṁ cāsya musala-pāśa-tomara-bhiṇḍipāla-nārāca-kṣurapra-kṣuramukha-kṣura-nārāca-kṣuraprakṣuramukha-kṣuravāsi-kṣuradantamukha-kṣuradanta-karālavajravāsikṣuradanta-mukha-kṣuradanta-karālavaktra-vikarālavaktra-dṛḍha-kharaparuṣarūkṣavarṣaṁ nirmāya utsasarjuḥ|
atha bhagavān tasmin samaye māramaṇḍalavidhvaṁsanaṁ nāma samādhiṁ samāpede| [yena sarvāṁ] śilāpraharaṇavṛṣṭiṁ divyotpalapadmakumudapuṇḍarīka-māndāravamahāmāndārava-puṣpavṛṣṭimadhitiṣṭhat| tāṁśca śabdān nānāvādyānadhyatiṣṭhat| yaduta [dharmaśabdaṁ buddhaśa]bdaṁ saṁghaśabdaṁ pāramitāśabdam abhijñāśabdaṁ bodhimaṇḍopasaṁkramaṇaśabdaṁ yāvatsopā[dānanirupādānaśabdā] nadhyatiṣṭhat| sarvā rajo'ndhakāravāyavaḥ praśemuḥ| ye kecidiha cāturdīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatāstān sarvān sapta [mahāratnānadhyatiṣṭhat| anava loka]nataḥ mūrdhnā bhagavān yāvad brahmalokaṁ kāyena vaśaṁ vartayāmāsa| ekaikasmācca lakṣaṇādbhagavatastādṛśī prabhā niścacāra yayā prabhayā tri[sāhasramahāsāhasralokadhātū]dāreṇābhāsena sphuṭo'bhūt| ye cāsyāṁ trisāhasramahāsāhasrayāṁ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnara-mahoragapretapiśāca-kumābhāṇḍa [manuṣyāmanuṣyā] nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavantamadrākṣuḥ bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpairavākiran [pra]dakṣiṇaṁ cakruḥ stuvanto namaścakruḥ| bahūni nairayikā tairyagyonikā yāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṁ pratilebhire| pūrvāvaropitakuśalamūlamanusmṛtya namo buddhāya iti kṛtvā tebhyo'pāyebhyaścyavitvā deveṣūpapannaḥ| tataśca mārasainyā dvāviṁśatimāraputraśatasahasrāṇi sapārṣadyāni bhagavata evaṁrūpaṁ prātihāryaṁ dṛṣṭvā bhagavato'ntike atīva prasādaṁ pratilabdhvā yena bhagavāṁstenopajagmatuḥ| upetya taiḥ sārdhaṁ pañcabhirmārakanyāśatairbhagavataḥ pādau śirasābhivandya añjalīn pragṛhya ābhirgāthabhiradhibhāṣante sma|
viśuddhamūrte paramābhirūpajñānodadhe kāñcanamerutulyam|
vitatya lokaṁ yaśasā vibhāsi tvāmeva nāthaṁ śaraṇaṁ brajāmaḥ||34||
pranaṣṭamārge vinimīlitākṣe
ulkāyase [tvaṁ] jagatīva sūryaḥ|
aparājita prāṇinastvekabandhuṁ
tvāṁ sārthavāhaṁ śaraṇaṁ vrajāmaḥ||35||
asaṁbhṛtajñānasamṛddhakośa
nabhaḥsvabhāvādivimuktacitta|
karuṇāśayasnigdhamanojñavākya
sarvārthasiddhaṁ śaraṇaṁ vrajāmaḥ||36||
saṁsārakāntāravimokṣakastvaṁ
sāmagrito hetu[phala]pradarśakaḥ|
maitravihārī paramavidhijñaḥ
karuṇāvihārī śaraṇaṁ vrajāmaḥ||37||
māyāmarīcidakacandrasnnibhe
bhave prasakto viṣayāśrayeṇa|
ajñānarugnāśaka [lokanātha]
taṁ baidyarājaṁ śaraṇaṁ vrajāmaḥ||38||
tvaṁ setubhūtaścaturaughamadhyā-
duttārakaḥ saptadhanārthavṛttaiḥ|
sanmārgasandarśaka lokabandhuḥ
kṛpānvitaṁ tvāmiha pūjayāmaḥ||39||
[kṣamāpayāsmāṁśca tva]samagrabuddhi-
āsaṁ praduṣṭāstvayi yadvayaṁ tu|
tamatyayaṁ vīra gṛhāṇa nātha
tvamekabandhurjagati pradhānaḥ||40||
vayaṁ samutsṛjya hi mārapakṣaṁ
[janayāma śreṣṭhamiha bodhicittam]|
nimantrayāmaḥ kila sarvasattvān
bodhiṁ labhemo vayamuttamāttu||41||
nidarśayāsmākamudāracaryāṁ
yathā vayaṁ parāmitāścarema|
ananyavādaiḥ katibhistu [dharmaiḥ
sattvā yutā bodhimavāpnuvanti]||42||
puṣpāṇi yatte'bhimukhaṁ kṣipāmaḥ
chatrāṇi tāni bhavantu sarvadikṣu|
tiṣṭhantu murdhni dvipadottāmānāṁ
kṣetreṣu sarvartusukhākareṣu||43||
atha khalu māra[putra māra]kanyāśca sagaṇapārṣadyā bhagavantaṁ muktakusumairabhyavākiran| tāni ca bhuktakusumāni bhagavataḥ ṛddhyanubhāvenānekāni koṭīniyutasahasrāṇi gaṅgānadīvālukā[samāni] puṣpacchatrāṇi santiṣṭhante sma| tāni nānāpuṣpacchatrāṇi daśasu dikṣu sarvabuddhānāṁ tiṣṭhatāṁ yāpayatāṁ mūrdhasandhīnāmuparyantarikṣe tasthuḥ svayaṁ ca tā mārakanyāḥ sagaṇapārṣadyā adrākṣuḥ| daśasu dikṣu sarvabuddhakṣetreṣvasaṁkhyeyeṣvaprameyeṣu buddhānāṁ bhagavatāṁ tiṣṭhatāṁ yāpayatāṁ dharmaṁ deśayatāṁ pariṣadā parivṛtānāṁ bhāṣatāṁ tapatāṁ virocatāṁ sanniṣaṇṇānāṁ tāni puṣpacchatrāṇi uparyantarikṣe mūrdhasandhau saṁsthitāni| te ca buddhā bhagavantaḥ samavarṇāḥ samaliṅgāḥ samarūpāḥ samadarśanāḥ| kevalaṁ teṣāṁ buddhānāṁ bhagavatāṁ siṁhāsana-nānātvaṁ pariṣado-[nānātvaṁ] buddhakṣetraguṇavyūha-nānātvaṁ dadṛśuḥ| na ca teṣāṁ buddhānāṁ bhagavatāṁ svaramaṇḍalaṁ [śuśruvuḥ| sā] ca māraparṣat bhagavato'nubhāvenaivaṁrūpaṁ prātihārya dṛṣṭvā paramaprītiprasādajātā bhagavataḥ pādau śirobhirvanditvā purato niṣaṇṇā dharmaśravaṇāya|
atha khalu tāni māraputrāṇāṁ sagaṇapārṣadyānāṁ daśabimbarāṇāṁ pratinivartya mārabhavane evaṁ vṛttāntaṁ mārāya pāpīmate vistareṇārocayanti| ekaromakūpamapi cāyaṁ tasya śramaṇasya gautamasya na śakto vidhvaṁsayitumiti| bhūyaśca viṁśatisahasrāṇi tameva śaraṇaṁ jagmuḥ tasyaiva cāgrato niṣaṇṇā dharmaśravaṇāya|
atha khalu māraḥ pāpīmān bhūyasyā mātrayā caṇḍībhūto duḥkhito durmanāḥ vipratisārya evamāha|
lakṣmīrgatā mama punarna paraiti tāvad
yāva[nna mama rājya śākyasuta]sya nāśaḥ|
tūṣṇīṁ sthitā vayamananyamanaḥpratarkāḥ
śākyātmajaṁ kathamimamadya tu ghātayema||44||
atha māraḥ pāpīmān durmanaskaḥ eva śokā [gāraṁ prāviśat|]
mahāyānasūtrādratnaketu-mārajihmīkaraṇaḥ
parivarto nāma prathamaḥ||1||
dvitīyaḥ parivartaḥ
atha tā mārakanyā māraputrāśca saganapāriṣadyā bhagavantaṁ [tatkṣaṇaṁ prārthayāmāsuḥ| a]rthikā vayaṁ bhagavannanenaivaṁrūpeṇa yānena ca jñānena ca ṛddhayā kṛpayopāyena pratibhānena ca| āścaryaṁ bhagavan yāvadupāya[jñāna]samanvāgatastathāgataḥ| [katamairbha]gavan dharmaiḥ samanvāgataḥ puruṣapudgalo na ca pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| bhagavānāha| caturbhirdharmaiḥ samanvāgataḥ [kulaputra]ihaikatyapuruṣapudgalo na pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| katamaiścaturbhiḥ| iha bhadramukhāḥ kulaputraḥ sarvadharmānna parāmārṣṭi na ca kvacid dharmamudgṛṇhāti nopaiti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yaduta dānapāramitāyāṁ caran na dānaphalaṁ paricarati nodgṛṇhāti nopādatte nādhitiṣṭhati na kalpayati na vikalpayati yāvat prajñāpāramitāyāmapi caran yāvanna kalpayati na vikalpayati|
punaraparaṁ bhadramukhāḥ sa kulaputro na sattvavādī bhavati na jīvavādī na poṣavādī na puruṣavādī na pudgalavādī na sattvadhātuṁ manasā parāmārṣṭi yāvanna kalpayati na vikalpayati|
punaraparaṁ bhadramukhāḥ sa kulaputro na rūpaśabdagandharasaspraṣṭavyāni parāmārṣṭi yāvanna kalpayati na vikalpayati|
punaraparaṁ bhadramukhāḥ sa kulaputraḥ sarvatryadhvatraidhātukaskandhadhātvāyatanānāṁ hetupratyayālambanaphalavipākasamutthānāśrayotpādānna parāmārṣṭi yāvanna kalpayati na vikalpayati|
tat kutaḥ| sarva[jñatājñāna]caryādhiṣṭhānaṁ [sarvaviṣayakalpanāvikalpanāviraheṇa anālambanayogacaryayā] ca kartavyam| abhāvā bhadramukhāḥ sarvadharmāḥ sarvajñatā ca yāvadaghoṣānimittānakṣarāpraṇihitānutpādānirodhālakṣaṇāsaṁgā anālambanādarśanā viviktā nirātmā alakṣaṇīyā kṣaṇavyūpaśāntā atamānālokāsthānāviṣayā[vaśā]pakṣyāpratipakṣyā acintyāheyāmatsarāprapañcā[rajovirajo]niravayavā akiṁcanākārakāvedakānāśrayāgrāhyāvijñaptikāpratibhāsākṣaṇikā bhadramukhāḥ [sa]rvajñatā gaganasamā śūnyānupalambhayogenānadhiṣṭhānayogenāparāmarśayogena akalpavikalpayogena kartavyam|
ebhirbhadramukhāścaturbhirdharmaiḥ samanvāgataḥ [puruṣapu]gdalo na pāpamitrahastaṁ gacchati kṣipraṁ cānuttarāṁ samyak saṁbodhimabhisaṁbudhyate| yaḥ kaścid bhadramukhāḥ sarvaviṣayasaṁgasamucchraya[la]kṣaṇādhiṣṭhāna[paricaryayā sarvajñatāṁ prārthayate] sa dvayasakto bhavati| dvaya [sakta]manaḥsaṁkalpo visaṁvādayati sarvajñatām| tatra katamad dvayam| yat skandhadhātvāyatanāni lakṣaṇavyavacāreṇādhitiṣṭhati [udgṛṇhāti| dvaya]metad visaṁvādayati sarvajñatām| caryādhiṣṭhānaphalakalpanā dvayametat| jāṭibhavopādānasattvādhiṣṭhānakalpanā dvayametat| deśanāprakāśanaprajñāpana-vākpatharutavyā[hārā]dhiṣṭhānakalpanā dvayametat| uccheda-śāśvatavyavalokana-jñāna-jñeyādhiṣṭhānakalpanā dvayametat| sattvajīvapoṣapuruṣapudgala-kārakakārāpakasaṁjñādhiṣṭhānakalpanā dvayametat| yaḥ pārāpārohāpohānadhitiṣṭhati kalpayati dvayametat| yaḥ kaścid bhadramukhāḥ sarvajñajñānaṁ paryeṣate puruṣapudgalaḥ sa tryadhvāhaṁkāramamakārasamudayanirodhavyavacārānadhitiṣṭhati saṁkalpayati [udgṛṇhāti] tasya dvayametat sarvajñajñāne| tad yathā kaścit puruṣaḥ agnayarthiko bhūtalaṁ parāmṛśet pānārthiko'gniṁ bhojanārthikaḥ [pāṣāṇaṁ] puṣpārthikaḥ cīvaraṁ gandhārthiko manuṣyakuṇapaṁ cīvarārthikaḥ śmaśānaṁ vastrārthiko'śmānaṁ vilepanārthikaḥ ākāśaṁ parāmṛśet evameva bhadramukhāḥ yaścaryādhiṣṭhānasaṁgavyavacārasamucchraya-dvayādhiṣṭhānena sarvajñajñānaṁ paryeṣate niṣphalastasya vyāyāmaḥ|
atha khalu tasyāmeva pariṣadi dhāraṇamatirnāma bodhisattvaḥ sannipatito'bhūt sanniṣaṇṇaḥ| sa yena bhagavāṁstenāñjaliṁ praṇamaiyavamāha| yad bhagavan anabhilāpyadharmaḥ śakyamabhisamboddhum| bhagavānāha| eṣa evābhisaṁbodho yadanabhilāpyaṁ jānīte| tena hi kulaputra tvāmeva pravakṣyāmi| yadi te kṣamaṁ tathā vyākuru|
asti dvayalakṣaṇabhāvo yaḥ sarvajñatā nāma labhate| āha| yadyastīti vakṣyāmi śāśvato bhaviṣyati| atha nāsti ceda vakṣyāmyucchedo bhaviṣyati| madhyamā ca pratipannopalabhyate| nāsāvasti nāpi nāstīti| yadeṣvasaṁgānutpādāvyayāpramāṇāsaṁkhyo'tamānālokeṣu jñānam eṣa evābhisaṁbodhaḥ|
vidyunmatirbodhisattva āha| yatra bhagavan nāgatirna gatirityeva jñānāvatārakauśalam eṣa evābhisaṁbodhaḥ|
vairocano bodhisattva āha| yatra bhagavan na prāptilakṣaṇaṁ nābhisamayo na sākṣātkriyā na śamo na praśamo na trayadhvaṁ na triyānaṁ na praṇidhisāmīcīmanyanā eṣa evābhisaṁbodhaḥ|
dhāraṇamatirbodhisattva āha| yo bhagavan na tradhātukaṁ na trīṇī saṁyojanāni na traividyatāṁ na triyānatāṁ na skandhadhātvāyatanāni na kalpayati na vikalpayati na hāniṁ na vṛddhiṁ na sāmīcīṁ karoti eṣa evābhisaṁbodhaḥ|
vajramatirbodhisattva āha| yaḥ pṛthagjanadharmaḥ vāryadharmo vā śaikṣadharmaḥ vāśaikṣadharmaḥ vā śrāvakadharmaḥ vā pratyekabuddhadharmaḥ na kalpayati na vikalpayati na sāmīcīṁ karoti eṣa evābhisaṁbodhaḥ|
dṛḍhamatirbodhisattva āha| [yo vivekanayena] tathatāṁ vyavacārayati eṣa evābhisaṁbodhaḥ|
ratnapāṇirbodhisattva āha| yo'nutpādalakṣaṇaṁ sarvadharmāṇāṁ na prāptaye nābhisamayāya na [kalpayati eṣa evābhisaṁbodhaḥ]|
acintyamatirbodhisattva āha| yastraidhātukavyavacāracittameva citte praveśayati ubhe citte na vyavacāryeṇopalabhate eṣa evābhisaṁbodhaḥ|
arivijayo bodhisattva āha| [yaḥ] sarvadharmeṣu na sajyate nānunīyate nopekṣate na pratimanyate na spṛhayate na muhyate na gṛṇhāti na mucyate eṣa evābhisaṁbodhaḥ|
padmagarbho bodhisattva āha| yaḥ puṇyapāpayoḥ na sajjate gambhīrakṣāntinayāvatārāhaṅkāramamakārānna kalpayati eṣa evābhisaṁbodhaḥ|
candraprabhaḥ kumārabhūta āha| yo bhagavān praśamāt sarvadharmānna prajānīte na ca dharmāṇāṁ svabhāvamācayaṁ vopacayaṁ vā paśyati eṣa evābhisaṁbodhaḥ|
khagamatiḥ kumārabhūta āha| yasya sarva tama-ālokotpādavyayaḥ [vṛddhihāniḥ] cittacaitasikeṣu na pravartante eṣa evābhisaṁbodhaḥ|
akṣayamatirbodhisattva āha| yastripariśuddhaḥ pāramitāsu abhyāsaṁ karoti anupalambhayogena na rajyate na virajyate eṣa evābhisaṁbodhaḥ|
mañjuśrīḥ kumārabhūta āha| yo bhagavan [sarva]dharmeṣu na rajyate na virajyate gambhiradharmanayaṁ ca prajānāti| yaśca prajānāti tannāyūhati[na]niryūhati nākarṣati na vyākarṣati na ca kasyaciddharmasyāpacayaṁ vāvidyāṁ [vā]vimuktiṁ cotpādayati vyayaṁ vā hānīṁ vā vṛddhiṁ vā vastuṣu na saṁkalpanato [na] vikalpanataḥ eṣa evābhisaṁbodhaḥ| anenaiva nayena sarvābhisaṁbodhaḥ|
atha kautūhaliko bodhisattva āha| kiṁ mañjuśrīrāyogaprayogena prayojanam| yadanenaikanayatathatāpraveśenaiva gambhīrabhāvanānayena sarvajñajñānaparijñānam|
mañjuśrīrāha| viṣamadṛṣṭirahitaḥ samyagdṛṣṭi[ra]samāropaḥ| aśāṭhya-ṛjukatāsamāropaḥ| pāparahito gurugauravāsamāropaḥ| suvacanāsa 0 samyagājīvāsa 0 sarvasaṁyojanarahitāsa 0 samākrośa-sarvasattvakṛpāsa 0 trisaṁvarāsa 0 avisaṁvādanakuśaladharmāsa 0 avyupaśāntāsa 0 saddharmārakṣāsa 0 sarvasattvāparityāgāsa 0 sarvavastuparityāgāsa 0 durbalasattva-balapratiṣṭhāpanāsa 0 bhītaśaraṇābhayāsa 0 | kumārgasaṁprasthitānāṁ pratipattiniyojanāsa 0 kṣāntisauratyāsa 0 sarvagrāhasaṁ[ga]lakṣaṇāsa 0 sarvarajastamaskandhavarjanāsa 0 sarvapariṇāmanā-phalavipākavarjanāsamāropaḥ 0 | ime kulaputra viṁśatiḥ prayogāḥ sarvajñajñānasya| sarvākṣararutagho[ṣavacanavyāhāravākya-] prabheda tathatājñānapraveśena sarvajñajñānasya prayogaḥ| sarvatathāgatavacanāni anyatīrthikavacanatathatāpraveśena sarvacaryātathatāpraveśena sarvapuṇyo[peta]prajñāpāramitāprayogatathatāpraveśena sarvopādānotpādavyayatathatāpraveśena sarvatrivimokṣāśrayahetukarmadharma[tathatā]praveśena va jñātvā sarvajñajñānasya prayogāvabodho bhavati|
kautūhaliko bodhisattva āha| yāvadetat mañjuśrīryadā imaṁ gambhīraṁ dharmanayamavabudhyate tadā na kaściddharma samanupaśyati yo dharmo deśyeta yasmai deśyeta yairvārthapadavyañjanairdeśyeta prakāśyeta| yaṁ vā punaḥ prajahyād yaṁ vā bhāvayed yaṁ vā parijānīyāt sarvadharmānabhilāpyayogena tathatāṁ praviśati saḥ sarvajñajñānamavabudhyate|
bhagavānāha| sādhu sādhu kulaputra subhāṣitaste'yamekanayena sarvajñajñānapratilābhaḥ| tat kutaḥ sarvadharmā hyasamāropaḥ| anutpādāvināśakoṭīkaḥ avidyānirvāṇānutpādabhūtakoṭīkaḥ ākāśanirvāṇā[nutpādabhūta] koṭīkaḥ anabhilāpyakoṭīkaḥ sarvadharmāḥ| evaṁ sarvasattvāḥ| sarvadharmā na dravyakoṭīkaḥ sarvāsaṁgavastutaḥ parikīrtitaḥ| sarvatryadhvatraidhātukaskandhaniṣkiñcanakoṭīkaḥ trisaṁskāraśūnyatākoṭīkaḥ dharmaskandhavipākaskandhādayaḥ apacayaskandhā na dravyakoṭīkaḥ [parikīrtitaḥ]| śūnyatābhūtakoṭyanabhilāpyārthasarvadharmasamanvāgato bodhisattvo mahāsattvaḥ sarvajñajñānamavatarati|
tasmin khalu punaḥ sarvajñajñānapratilābhavyākaraṇe bhāṣyamāṇe viṁśatibhirmārakanyāmāraputragaṇapārṣadyasahasrairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā| audārikaṁ ca kāyaṁ vijahya manomayaṁ kāyaṁ pratilebhire| apareṣāmapyeṣāṁ viṁśatīnāmanutpattikadharmakṣāntipratilābho'bhūt| dvinavatīnāṁ ca devamanuṣyabimbarāṇāṁ vicitravicitrāṇāṁ ca bodhisattvakṣāntidhyānadhāraṇīnāṁ pratilābho'bhūt|
atha tāni viṁśatisahasrāṇi anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāṁ mahāsattvānāṁ bhagavantaṁ divyaiḥ puṣpairabhikiranti abhiprakiranti sma| bhagavataśca pādau śirobhirabhivandyaivamāhuḥ| paśya bhagavan kalyāṇamitrasaṁsargavaśena sattvānāṁ sarvapuṇyopāyakuśalamūlāni manasikārāṇi bhavanti| bhagavānāha| karmapratyaya eṣa draṣṭavyaḥ kautūhalaprāptānāṁ ca sattvānāṁ bhagavān saṁśayachittyarthamimaṁ pūrvayogamudājahāra|
bhūtapūrvaṁ kulaputrā atīte'dhvani aparimāṇeṣu mahākalpeṣu atikrāntesu asyāmeva cāturdvīpikāyāṁ yadāsīt tena kālena tena samayena dyutindhare mahākalpe vartamāne aṣṭaṣaṣṭivarṣasahasrāyuṣkāyāṁ prajāyāṁ tena ca kālena tena samayena jyotisomyagandhāvabhāsaśrīrnāma tathāgato'bhūt vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| kliṣṭe pañcakaṣāye loke vartamāne ca caturṇāṁ parṣadāṁ triyānapratisaṁyuktāṁ sandeśayati sma| tena khalu punaḥ samayena rājābhūt utpalavaktro nāma caturdvīpeśvaraścakravartī| atha rājā utpalavaktro'pareṇa kālasamayena sāntaḥpuraparivāraḥ sabalakāyo yena jyotisomyagandhāvabhāsaśrīstathāgatastenopasaṁkrāmat| upasaṁkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṁ nānapuṣpairabhyavākirat nānāgandhairnānādhūpaiśca pūjāṁ kṛtvā bhagavato bhikṣusaṁghasya pādau śirasābhivandyābhyāṁ gāthābhyām abhyaṣṭāvīt|
bhujaṁgāmarādibhiratīva guṇaiḥ
samabhiṣṭutaḥ pracuradoṣaharaḥ|
dhanasaptakena ca hito jagato
vada kena sūkṣmamatimān bhavati||1||
jagatastamoghnaḥ śamadīpakara
cyutijanmajarobhdavanaśokadamaḥ|
jagatastvapāyapathavārayatā
vada kena mucyati ha mārapathā||2||
atha khalu māraputrāḥ sa jyotisomyagandhavabhāsaśrīstathāgato rājānamutpalavaktrametadavocat| tribhiḥ satpuruṣadharmaiḥ samanvāgato bodhisattvaḥ sūkṣmamatirbhavati| katamaistribhiḥ| adhyāśayena sarvasattveṣu karuṇāyate| sarvasattvānāṁ duḥkhapraśamāya udyato bhavati mātṛvat| sarvadharmādīn nirjīvaniṣpoṣaniṣpudgalānānākaraṇa-samān vyupaparīkṣate| ebhistribhirdharmaiḥ samanvāgataḥ satpuruṣo bodhisattvaḥ sūkṣmamatirbhavati| aparaistribhiḥ mahārāja dharmaiḥ samanvāgataḥ satpuruṣo mārapāśeṣu na sajjate| katamaistribhiḥ| yaduta sarvasattveṣvakrodhano bhavati anavatāraprekṣī sarvasattvasamadakṣiṇīyaḥ samasaṁjñāmayo bhavati| sarvadharmānekanayena vyupaparīkṣate yaduta ākāśasamān niḥsaṁskārānanānātvānajātānanutpannānaniruddhān| sarvānākāśavad dravyalakṣaṇavigatānanupalambhayogena pratyavekṣate| ebhirmahārāja tribhirdharmaiḥ samanvāgataḥ puruṣo mārapāśeṣu na sajjate mārapathācca nirmucyate|
atha rājñaḥ utpalavaktrasyāgramahiṣī surasundarī nāma sā caturaśītibhiḥ strīsahasraiḥ parivṛtā puraskṛtā yena jyotisomyagandhāvabhāsaśrīstathāgatastenopajagāma| upetya taṁ bhagavantaṁ jyotisomyagandhāvabhāsaśriyaṁ tathāgataṁ nānāpuṣpairabhyavakīrya ābhirgāthābhiradhyabhāṣata|
asadṛguṇadhara vitimirakaraṇa
cyutihara vada kathamihā yuvati|
bhavatiha puruṣo vyapagatakugati
śriyu vinayamana drutahitakara||3||
paramagatigata sugata praśamaratikara
bhagavan tyajati yuvati tāṁ kathamiha puruṣaḥ|
vada mama laghu suvinaya parahitakara
śamayātitimirā mama nayagaganāt||4||
asamasama jagati śramaṇa parama
prathita guṇagaṇa smṛtivinayadhara|
mama yadi puriṣeha bhavati hi dharatā
laghu vada vitimira sugatapathāmṛtam||5||
evamukte kulaputra sa jyotisomyagandhāvabhāsaśrīstathāgatastāṁ surasundarīmagramahiṣīmetadavocat| asti bhagini paryāyo yena mātṛgrāmo mātṛgrāmabhāvaṁ laghveva parivartayati pūrvākṣiptamātṛgrāmabhāvo laghvaśeṣaṁ kṣīyate na ca bhūyo mātṛgrāmeṣu upapattiṁ pratigṛṇhāti yāvadanuttaraparinirvāṇe hānyā [hyanatra sva]praṇidhānāt| tatra bhagini kataraḥ paryāyo yena paryāyeṇa mātṛgrāmo laghu puruṣo bhavati pūrvākṣiptaṁ ca mātṛgrāmabhāvaṁ laghvaśeṣaṁ kṣepayati| iha bhagini iyaṁ ratnaketurnāma dhāraṇī mahārthikī mahānuśaṁsā mahāprabhāvā sarvamātṛgrāmabhāvakṣayakarī kāyavāṅmanoduḥkhavipākadauṣṭhulyaṁ niravaśeṣaṁ kṣepayati| asyāśca ratnaketudhāraṇyāḥ samāśrayaṇena mātṛgrāmasya mātṛgrāmabhāvo niravaśeṣo gacchati| strīndriyamantardhāya puruṣendriyaṁ prādurbhavati| puruṣaścāpi rūpa[vān sarvāṅga]paripūrṇo bhavati ṛjuḥ sūkṣmajñānakuśalo bhavati kāyavāṅmanaḥsukṛtakarmāntaḥ sucaritacārī sarvaśaturnirjetā bhavati| yaścāsya dṛṣṭadharmasāṁparāyikaḥ kāya[vāṅma]noduḥkhapratisaṁvedanīyo duṣkṛtānāṁ vāṅmanaḥkarmaṇāṁ phalavipākaḥ sa parikṣayaṁ gacchati| sthāpyānantaryakāriṇaṁ saddharmapratikṣepakamāryāpavādakaṁ ca teṣāṁ punastenaiva bhāvena parikṣayaṁ gacchati [a]pariśeṣaḥ strībhāvaḥ| kāyavāṅmanodauṣṭhulyavaipākikaḥ sumerumātraḥ pārajanmikaḥ strībhāvenāpi nivartako duḥkhavipākapratisaṁvedanīyaḥ karmāvaraṇa-pāpaniṣyandaniravaśeṣaḥ parikṣayaṁ gacchati|
tat kutaḥ| [tad] yathā nāma iyaṁ ratnaketudhāraṇī sarvairatītaistathāġatairarhadbhiḥ samyaksambuddhairbhāṣitāścādhiṣṭhitā anyonyamanumoditāḥ stutā abhiṣṭutā varṇitāḥ sattvānāṁ duḥkhavipākakarmaparikṣayāya kuśalamūlabivṛddhitāyai| ebhiḥ kecidetarhi daśasu dikṣu pratyutpannāstathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti yāpayanti svakasvakeṣu buddhakṣetreṣu| sarve te buddha bhagavanta imāṁ ratnaketudhāraṇīṁ bhāṣante yāvat praśaṁsanti sattvānāṁ karmaparikṣayāya kuśalamūlavivṛddhaye| ye'pi te bhaviṣyanti anāgate'dhvani daśasu dikṣu anyonyeṣu tathāgatā arhantaḥ samyaksaṁbuddhāste'pīmāṁ ratnaketuṁ dhāraṇīṁ bhāṣiṣyanti yāvat praśaṁsiṣyanti sattvānāṁ duḥkhavipākakarmaparikṣayāya kuśalamūlavivṛddhaye| te'hamapyetarhi ratnaketuṁ dhāraṇīṁ bhāṣiṣyāmi| anumodiṣyanti ca daśasu dikṣu pratyutpannānaṁ tathāgatānāṁ bhāṣamāṇānāmahamimāṁ ratnaketudhāraṇīṁ varṇayiṣyāmi praśaṁsiṣyāmi| yaḥ kaścid bhagini rājā kṣatriyo mūrdhābhiṣikto janapadasthāmaprāptaḥ imāṁ ratnaketuṁ dhāraṇīṁ pustake likhitvā dhārayiṣyanti tasya rājñaḥ kṣatriyasya daśasu dikṣū udāraḥ kīrtiśabdaśloko'bhyudgamiṣyati| yāvat paraṁ rūpadhātumudāraiḥ kirtiśabdairāpūrayiṣyati| anekāni ca devanāgayakṣagandharvakoṭīnayutaśatasahasrāṇi tasya kṣatriyasya pṛṣṭhataḥ samanubaddhā rakṣānuguptaye sthāsyanti| sarve ca tasya viṣaye kalikalahadurbhikṣarogaparacakravātavṛṣṭiśītoṣṇadoṣāḥ praśamaṁ yāsyanti| sarve ca duṣṭayakṣarākṣasasiṁhamahiṣagajavṛkā anapabādhino bhaviṣyanti| sarve viṣatiktakaṭukarūkṣavirasaparuṣa duḥkhasaṁsparśavedanīyā doṣāḥ praśamaṁ yāsyanti| sarvāṇi cāsya dhanadhānyauṣadhivanaspatayaḥ phalapuṣpāṇi prarohiṣyanti vivardhiṣyanti strigdhāni surasāni ca bhaviṣyanti| sa ced rājā kṣatriyo mūrdhābhiṣiktaḥ saṁgrāme pratyupasthite imaṁ ratnaketuṁ dhāraṇīpustakaṁ dhvajāgrāvaropitaṁ kuryāt sa rājā kṣatriyo mūrdhābhiṣiktaḥ paracakraṁ parājeṣyati| sa cedubhayo rājñoḥ kṣatriyayormūrdhābhiṣiktayoḥ saṁgrāmābhirūḍhayoryayo ratnaketudhāraṇīpustakaṁ dhvajāgrāvaropitaṁ bhaviṣyati tau parasparaṁ prītisāmagrīṁ kariṣya[taḥ]| ityevaṁ bahuguṇānvayā ratnaketudhāraṇī yatra kvacid grāme vā nagare vā nigame vā manuṣyāṇāṁ vāmanuṣyāṇāṁ vā catuṣpadānāṁ vyādhitānāmakālamaraṇaṁ viheṭhaṁ vā syāt tatrāyaṁ ratnaketudhāraṇīpustako mahāpūjopakaraṇaiḥ praveśayitavyaḥ| praveśya susnātena suviliptagātreṇa navacīvaraprāvṛtena brahmacāriṇā nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte siṁhāsane'bhiruhya tatrāyaṁ ratnaketudhāraṇīpustako vācayitavyaḥ| sarve tatra vyādhayo'kālamaraṇāni ca praśamaṁ yāsyati| sarvāṇi ca tatra bhayaromaharṣadurnimittāni antardhāsyanti| yaḥ kaścinmātṛgrāmaḥ putrārthī bhavet tena snātvā navacīvaraṁ prāvṛtya brahmacāriṇā puṣpagandhamālyavilepanairimaṁ pustakamarcayitvā svayaṁ nānāpuṣpasamīrite nānāgandhapradhūpite nānārasaparivṛte āsane'bhiruhyeyaṁ ratnaketudhāraṇī vācayitavyā| putrapratilābhī bhaviṣyati| eṣaḥ [asya bhavati antimo] mātṛgrāmabhāvo yāvadanuttaraparinirvāṇādanyatra svapraṇidhānāt sattvaparipācanaheto|
[tasmin kāle tathāgato jyotiprabhaśrīrimāṁ ratnaketudhāraṇīm udāharat| jaloke jaloke| moke jali| jala jalimi| jalavrate jahile| vara-puruṣa-lakṣaṇasamāruhya| amame vamame vamame| navame mahāse| jahame jahame jahame jahame| varame varame| vavave| vavave| vahave| vaṁgave| vajave| vāra vāraśe| jamalekha| parakha| ala jahili| jana tule| jana tubhukhe| vahara vahara| siṁha vrate| nana tilā| nana tina dālā| sūryavihaga| candravihaga| cakṣu rajyati śavihaga| sarvakṣayastritvasuravihaga| jakhaga jakhaga| surakhagha vahama| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha| amrikha amrikha| mrikha mrikha mrikha| vyavadeta karma| dune dune| upata vyavacched jñānakṛta| anuda padākhaga| neruka| aṅgule bhaṅgule vibhaṅgule| kulaha| indraparivibhaha| vyavaccheda karabha| vavrati| vavrati| ca prati| ca prati| amoha daraśane| parivarta bhaṣyu| khasama| krimajyotikhaga| jahi jahi jyoti| niṣka bhirasa| bhirasa| bhirasa| bhiraja| matikrama| bhivakriva| mahākriva| hile hihile| aruṇavate| samaniṣke| damadānadhyāna aparāmṛśe| phalakuṇḍalalekha| nivarta istribhāva| karmakṣaya [prādurbhava puruṣatvam| asamasama| samayavibhidadhi]jña tathāgata svāhā|
samanantarabhāṣitāyāṁ śākyamuninā tathāgatenāsyāṁ ratnaketudhāraṇyāṁ punarapi mahāpṛthivī kampi[tā| pañcaśatamārakanyānāṁ sahaśravane]na asyā ratnaketudharaṇyāḥ strīvyañjanamantardhāya puruṣavyañjanaṁ prādurabhavat| aprameyāsaṁkhyeyānāṁ devanāgayakṣaga[ndharvāsuragaruḍakinnaramahoragarākṣasa]kumbhāṇḍa-kanyānāṁ sahasravaṇenāsyā ratnaketudhāraṇyāḥ strīvyañjanānyantardhāya puruṣavyañjanāni prādurbhūtāni| [tāsāṁ sarvāsāmanuttarāyāṁ samyaksambodhau anivartanacittamabhūt]| sarvāsāṁ cānāgata-strībhāva-pratilābhasaṁvartanīyaṁ karmāvaramaśesamanirudvaṁ ca| tāḥ striyaḥ prāñjalaya[stathāgataṁ śākyamuniṁ mahāsvareṇa prārthayantya] āhuḥ| namo nama āścaryakārakāya śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| brūhi mahākṛpayā [vistareṇa kathamasmākaṁ] strībhāvamantarhitaṁ sarvākāraparipūrṇaṁ puruṣabhāvaṁ sambhūtam| tenāścaryaprātihāryasaṁvegena [vayamanuttarāyaṁ samyaksaṁbodhau cittaṁ janayema| bhagavan brūhi] imaṁ pūrvayogaprameyāsaṁkhyeyadevamanuṣyāṇāmabhibhavāya|
atha khalu bhagavān śākyamunistathāgataḥ [pūrvayogamavocat| bhadramukhāmuṣmin kāle yasmin samaye] jyotisaumyagandhāvabhāsaśriyastathagatasyāntikād rājña utpalavaktrasyāgramahiṣyā surasundaryā devyā sārdhaṁ ca[turaśītistrīsāhasreṇa sā ratnaketudhāraṇī śrutā śravaṇamātreṇaiva] tasyāḥ surasundaryāḥ agramahiṣyāsteṣāṁ caturaśītināṁ strīsahasrāṇāṁ strīvyañjanānyantardhāya puruṣavyañjanāni [prādurbhūtāni| tathaivāsaṁkhyeyāprameyāṇāṁ] devakanyānāṁ yāvanmanuṣyāmanuṣyakanyānāṁ[śravaṇamātreṇaiva] asyā ratnaketudhāraṇyāḥ strīndriyamantarhitaṁ pu[ruṣendriyaṁ prādurbhūtam| sarvāsāṁ tāsāṁ strī] sahasrāṇāmanāgata-strībhāva-pratilābha-saṁvartanīyaṁ karmāvaraṇamaśeṣaṁ saṁniruddham| yadā ca rājñaḥ utpalavaktrasyāgramahiṣyāḥ [surasundaryāḥ sapāriṣadyāyaḥ puruṣatvaṁ saṁjātaṁ] tadā sa rājā utpalavaktraścāturdvīpeśvaraścakravartī jyeṣṭhakumāraṁ rājyābhiṣekeṇābhiṣicya sārdhamekonena putrasahasreṇa [sārdhaṁ surasundareṇa] sārdhaṁ caturaśītibhiḥ surasundaramahāpuruṣasahasraiḥ sārdhamaparirdvinavatibhiḥ prāṇasahasrairabhiniṣkramya tasya jyotisomyagandhāvabhāsaśriyastathāgatasyāntike keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyagevāgārādanāgārikāṁ pravrajitaḥ| pravrajitvā svādhyāyabhirato yoniśaṁ manasikārābhiyukto'bhūt|
atha tatra bahūnāṁ prāṇakoṭīnāmetadabhavat| kasmād rājā cakravartī pravrajitaḥ| te parasparamevamāhuḥ| mārakarmābhiyukta eṣa tathāgataḥ śaṭho māyāvī mārakarmasamāyuktama imaṁ dharmaṁ deśayati| keṣāṁcit strīvyañjanamupanāmayati| keṣāṁcit puruṣavyañjanam| keṣāñcit keśaśmaśrūṇyavatārayati| keṣāñcid raktāni vāsāṁsi prayacchati keṣāñcit pāṇḍurāṇi| keṣāṁcid devopapattaye dharmaṁ deśayati| keṣāñcinmanuṣyopapattaye keṣāñcittiryagyonyupapattaye keṣāñcid cyutyupapattaye dharmaṁ deśayati| mārakarmapathābhiyuktaḥ strīkaraṇamāyayā samanvāgataḥ sa śramaṇo jyotisomyagandhāvabhāsaśrīḥ śramaṇarūpeṇa visaṁvādakaḥ yannūnaṁ vayamitaḥ prakramena na cāsya rūpaliṅgagrahaṇaṁ paśyema na cāsya kiñcid vacanaṁ śṛṇuyāma|
atha tatraiva kumārabhṛto nāma bhaṭaḥ| sa evamāha| yā mama bhāryā antaḥpurikā duhitaraścābhūvan sarvāsāmanena śramaṇakoraṇḍakena strīvyañjanānyapanīya puruṣendriyāṇyabhinirmitāni| sarvāsāṁ śirāṁsi nirmuṇḍāni kṛtvā raktāni vāsāṁsi anupradattāni| ahaṁ caikākī śokārto bhūtaḥ| ete sarve vayaṁ samagrā bhūtvā viṣamaṁ mahāgahanaparvataṁ praviśāmaḥ| yatra vayamasya mārapāśābhiyuktasya śramaṇakoraṇḍakasya śramaṇamāyāvinaḥ svaraghoṣamapi na śṛṇuyāma prāgeva paśyāma iti| te sarve tuṣṭā evamāhuḥ| evamastviti|
atha kumārabhṛto bhaṭastairvicikitsāprāptairbahubhiḥ prāṇakoṭībhiḥ sārdhaṁ prākrāmat pratyantime janapade viṣamaparvatagahane sva-ṛṣiveṣeṇa caryāṁ cacāra| tebhyaśca sattvebhyaḥ evaṁ dharmaṁ deśayāmāsa| nāsti saṁsārānmīkṣo nāsti sukṛtaduṣkṛtānāṁ karmaṇāṁ phalavipākaḥ| ucchedavādī [ayaṁ] śramaṇaḥ utpanno mārakarmābhiyukto visaṁvādakaḥ| ye ca taṁ darśanāyopasaṁkramanti ye ca tamabhivādayanti ye cāsya dharmaṁ śṛṇvanti te vikṣiptacittā bhavanti| śirāṁsi caiṣāṁ muṇḍayati| gṛhānnirvāsayati| raktāni vāsāṁsi prayacchati| śmaśānacaryāṁ cārayati| bhaikṣyacaryāsu niveśayati| ekāhāriṇaḥ karoti| viṣamadṛṣṭimanaso'nityodvignān vivekavāsābhiratānlayanaprakṣiptān kāmaratinṛtyagītagandhamālyavilepanābharaṇavibhūṣaṇa-maithunadharma-surāmadyapāna-rahitānalpa-bhāṣiṇaḥ karoti| evaṁrūpaḥ sa śramaṇaveṣeṇocchedavādī mārapathābhiyuktaḥ sattvānāṁ śatrubhūta utpannaḥ adṛṣṭaśrutapūrvametasya śramaṇagautamasya kriyopalakṣita iti| tena bahūni prāṇakoṭīnayutaśatasahasrāṇyevaṁrūpāmimāṁ pāpikāṁ dṛṣṭiṁ grāhitānyabhūvan|
yo vāpareṇa samayena utpalavaktro mahāśramaṇo'śrauṣīt kasmiṁścit parvatagahane kecit svayaṁ kumārgasaṁprasthitāḥ parānapyetāṁ viṣamāṁ dṛṣṭiṁ grāhayantaḥ trayāṇāṁ ratnānāmavarṇaṁ cārayantīti śrutvā cāsyaitadabhavat| yāvadahaṁ tāvat sattvāṁstataḥ pāpakāt dṛṣṭigatānna parimokṣayeyaṁ na ca samyagdṛṣṭau pratiṣṭhāpayeyaṁ nirarthakaṁ me śrāmaṇyaṁ bhavet| kathaṁ cāham anāgatādhvani andhabhūte loke anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam| kathaṁ ca vyasanagatāṁścaturmārapāśabandhanabaddhān sattvān śakṣyāmi parimocayitumiti|
athotpalavaktro mahāśramaṇo mahādṛḍhaparākramaḥ kāruṇikastaṁ jyotisomyagandhavabhāsaśriyaṁ tathāgatamavalokyānekaprāṇi-śata-sahasraparivṛtaḥ puraskṛtasteṣu teṣu pratyantimeṣu grāmanagaranigamaparvataviṣamakarvaṭasthāneṣu caryāṁ caran tatra vā atra tebhyaḥ sattvebhyo dharmaṁ deśayāmāsa| tān sattvān pāpakān dṛṣṭigatān nivārayitvā samyagdṛṣṭau niyojyānuttarāyaṁ samyaksaṁbodhau pratiṣṭhāpayāmāsa| kāṁścidaparān pratyekabuddhayānapraṇidhāne kāṁścit śrāvakayāne kāṁścit phale pratiṣṭhāpayāmāsa| kāṁścit pravrajayāmāsa| kāṁścidupāsakasaṁvare kāṁścidupavāse kāṁścit triśaraṇagamane pratiṣṭhāpayāmāsa| strībhyaśca imāṁ ratnaketudhāraṇīṁ deśayāmāsa| strībhāvānnivartayitvā pratiṣṭhāpayāmāsa puruṣatve| yāśca tāvat hyaśrāmaṇyastathāgatasyāntike vicikitsāprāptā abhūvaṁstāḥ sarvastataḥ pāpakadṛṣṭigatāt nivāryātyayaṁ pratideśāpayitvānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayāmāsa| tasyaiva ca jyotisomyagandhāvabhāsaśriyastathāgatasyāntikamupanīya pravrajayāmāsa sthāpya kumārabhṛtaṁ bhaṭam| tena caivaṁ praṇidhānaṁ kṛtamabhūt| yathā mamānenotpalavaktreṇa śramaṇena parṣadaṁ vilopya nītā tathā'hamapyasyānuttarāṁ samyaksaṁbodhimabhiprasthitasya tatra buddhakṣetre māratvaṁ kārayeya yaduta garbhasthānāt prabhṛti enaṁ viheṭhayeyam| tataḥ paścājjātamātraṁ kumārakrīḍāparaṁ śilpakarmapaṭhanasthaṁ ratikrīḍāntaḥpuragataṁ yāvad bodhimaṇḍasaṁniṣaṇṇaṁ saṁtrāsayeyam| vighnāni ca kuryām| bodhiprāptasya ca śāsanavipralopaṁ kuryām|
atha sa utpalavaktro mahāśramaṇastaṁ kumārabhṛtaṁ bhaṭamevaṁ praṇidhikṛtāvasāyaṁ mahatā kṛcchodyogaparākramaiḥ prasādayitvā tataḥ pāpakadṛṣṭigatāt pratinivartyātyayaṁ pratideśāpayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayati sma|
atha kumārabhṛtabhaṭo vinītaprasādaḥ idaṁ praṇidhānaṁ cakāra| yadā tvaṁ mahākāruṇika anuttarāṁ samyaksaṁbodhim abhisaṁbuddho bhavestadā bodhiprāpto māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau|
syāt khalu punarbhadramukhā yuṣmākaṁ kāṁkṣā vā vimatirvānyaḥ sa tena kālena tena samayenāsīdutpalavaktro nāma yena tasya jyotisomyagandhāvabhāsaśriyastathāgatasya saparivārasyānekavidhaṁ pūjopasthānaṁ kṛtamanekaiśca prāṇakoṭīnayutaśatasahasraiḥ sārdhaṁ niṣkramya pravrajitaḥ apramāṇāni ca prāṇakoṭīnayutaśasahasrāṇi tataḥ [pāpakadṛṣṭi]gatānnivārayitvā triṣu yāneṣu niveśitāni| aprameyaḥ sattvaḥ phalaṣu pratiṣṭhāpitaḥ| apramāṇaśca strīkoṭīnayutaśatasahasrāṇāṁ puruṣapratilābhaḥ kṛta iti| na khalu yuṣmābhirevaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena rājābhūt cāturdvīpeśvaraścakravartī utpalavaktro nāma| mayā sa evaṁrūpaḥ manasikāraḥ kṛtaḥ| yat khalu punaryuṣmākaṁ bhadramukhāḥ kāṅkṣā [vā] vimatirvā anyā sā tena kālena tena samayenābhūt surasundarī nāmāgramahiṣī yayā śrāmaṇyamavāptam| maitreyaḥ sa bodhisattvo mahāsattvastena kālena tena samayenābhūt| syāt khalu bhadramukhāḥ yuṣmākaṁ kāṅkṣā vā vimatirvānyaḥ sa tena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt sārdhaṁ prāṇakoṭībhiḥ| na khalu punaryuṣmābhirevaṁ draṣṭavyam| ayaṁ sa māraḥ pāpīmāṁstena kālena tena samayena kumārabhṛto nāma bhaṭo'bhūt| yanmayā tatkālaṁ [tasya pārṣadaḥ] pravrājitaḥ tena mayi pradoṣamutpādyaivaṁ praṇidhānaṁ kṛtam| yadā tvamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ syāstadā tvaṁ māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau| tasyaiva yū[yaṁ kula]putrā jyotisomyagandhāvabhāsaśriyastathāgatasyāntike[']prasādaṁ kṛtvāsaṁvṛtavāgbhāṣitaṁ pāpakaṁ dṛṣṭigataṁ parigṛhya mayaiva yūyaṁ tataḥ pāpadṛṣṭigatāt parimocya pravrājitāḥ| tataḥ anu[pū]rveṇa yuṣmābhirbahūni buddhasahasrāṇi paryupāsitāni| teṣāṁ ca pūjopasthānaṁ kṛtam| tebhyaśca dharmaṁ śrutvā praṇidhānaṁ kṛtam| ṣaṭsu pāramitāsu [caryā kṛtā] iti| tena yūyaṁ kāyavāṅmanoduścarikarmaṇā pūrvaṁ triṣvapāyeṣu anekakalpaduḥkhānyanubhūtavantaḥ| tenaiva karmāvaraṇena etarhi mārasya pāpīmato bhavane upapanna iti| asmin khalu punā ratnaketudhāraṇī-pūrvayoge bhāṣyamāṇe bhagavatā śākyamuninā tathāgatena teṣāṁ pañcānāṁ mārakanyāśatānāṁ strībhāvamantardhāya puruṣabhāvaḥ saṁvṛtto'nupattikadharmakṣāntipratilambhaścābhūt| apramāṇānām asaṁkhyeyānāṁ sattvakoṭīnayutaśatasahasrāṇāṁ sadevamānuṣāyāḥ prajāyāśca anuttarāyāṁ samyaksaṁbodhau cittānyutpannāni| [te] avaivartyāścābhūvan anuttarāyāṁ samyaksaṁbodhau| evamaprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi śrāvakapratyekabuddhayāne['] vaivartyāni abhūvan| aprameyāsaṁkhyeyānāṁ devamānuṣakanyānāṁ mātṛgrāmabhāvo'bhinivṛttaḥ puruṣabhāvāśrayapratilabhaścābhūt|
mahāyānasūtrādratnaketu-pūrvayogaparivarto
nāma dvitīyaḥ||2||
tṛtīyaḥ parivartaḥ
atha khalu asyāṁ ratnaketudhāraṇyāṁ bhāṣyamāṇāyāṁ śākyamuninā tathāgatenārhatā sarvāvatīyaṁ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt| ye ceha buddhakṣetre koṭīśataṁ cāturdvīpikānāṁ teṣu koṭīśataṁ kāmeśvarāṇāṁ māratvaṁ kārayanti te buddhānubhāvena saṁvignā imāṁ cāturdvīpikāṁ vyavalokayanti sma| kuto'yamavabhāsaḥ utpannaḥ| nūnaṁ pāpīmān nāma māro yastatra cāturdvīpikāyāṁ prativasati tasyaiṣa prabhāvaḥ yo'smatto balavantaḥ īśvarataro mahaujaskaśca| atha khalu te mārā vyavalokayanto'drākṣuḥ taṁ māraṁ pāpīmantaṁ koṣāgāre niṣaṇṇaṁ paramadurmanastham| atha tat koṭīśataṁ mārāṇāṁ yeneyaṁ cāturdvīpikā yena mārasya pāpīmato bhavanaṁ tenopajagāma| upetya māraṁ pāpīmantamevamāha| kiṁ bhoḥ kāmeśvara ! sarvāvatīyaṁ lokadhāturavabhāsitā tvaṁ ca śokāgāraṁ praviśya niṣaṇṇaḥ| atha kāmeśvaro māraḥ teṣāṁ mārakoṭīśatānāṁ vistareṇārocayati sma| yat khalu mārṣāḥ jānīyu[ri]haikaḥ śramaṇa utpannaḥ śākyavaṁśāt paramaśaṭho māyāvī| tenotpannamātreṇa sarvāvatīyamiha lokadhāturavabhāsitā prakampitā kṣobhitā| ye kecidiha kṛtsnalokadhātau vidvāṁso mahendrā vā nāgendrā vā yakṣendrā vā surendrā vā mahoragendrā vā garuḍendrā vā kinnarendrā vā yāvadanye'pi kecinma[nu]ṣyā vidvāṁsaste sarve tamupāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi ekākyadvitīyaṁ niṣadyā lakṣaṇāṁ māyāṁ sādhitavān| ahamapi svabaladarśanaṁ cikīrṣuḥ evaṁ ṣaṭtriṁśatkoṭīsainyaparivāraḥ upasaṁkramya samantato'nuparivārya sarvamārabalavikurvaṇa-ṛddhibalaparākramaṁ saṁdarśita[vān| paśyaikaṁ romakū]pamapyaham aśakto'smi saṁtrāsayituṁ vā bhīṣayituṁ vā kimaṅga punastasmādāsanāt kampayituṁ kiṁvā punaranyaṁ vighātaṁ kartumiti| atha caitena vṛṣalena tādṛśī māyā pradarśitā [prakaṁ]paśca kṛtaḥ yat sasainyo'haṁ parājitaśchinnavṛkṣa iva dharaṇītale nipatitaḥ| tena ca tatraiva niṣaṇṇena tādṛśī alakṣaṇā māyā sā[dhitā yayāsau sarvamāraviṣaya]mevā[bhi]bhūtaṁ sādhitavidyāṁ tasmādutthāya sattvebhyaḥ saṁprakāśayāmāsa| ye ca kecidiha cāturdvīpikāyāṁ lokadhātau paṇḍitā vijñāstathā mā[yāyāṁ chandakṛtasteṣāṁ cittaṁ] prajānāmi gatyupapattiṁ vā ṣaṭsu gatiṣu| ye ca taccharaṇagatāsteṣām ekaromakūpamapi na śaknomi saṁtrāsayituṁ vā saṁkṣobhayituṁ vā [kampayituṁ vā] loke punastasmād visaṁvādayituṁ vā kampayituṁ vā śaknuyām| adyaiva ca me pañca paricārikāśatāni viṁśatiśca putrasahasrāṇi sagaṇaparṣadyāni vṛṣalaṁ gautamaṁ [śra]maṇaṁ śaraṇaṁ gatāstasya purato niṣaṇṇāḥ| na cāhaṁ bhūyastāni śaktastasmād vivecayitum| tena hi yūyaṁ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ [suhṛdo bha]vata| taṁ śākyaputraṁ vṛṣalaṁ jīvitād vyaparopayiṣyāmaḥ| ye ca sattvāstaccharaṇagatāstān sarvān vidhvaṁsayiṣyāmaḥ| kṛṣṇaṁ māyāśāṭhyaṁ śramaṇapakṣaṁ parājeṣyāmaḥ| [śuklaṁ mārapa]kṣam uddyotayiṣyāmaḥ| tataḥ paścāt sukhasparśaṁ vihariṣyāmaḥ|
atha jyotiṣprabho māraḥ imaṁ jambudvīpaṁ vyavalokayāmāsa yatra tathāgataḥ [saṁniṣaṇṇo] dharmaṁ deśayati| atha jyotiṣprabho māro bhagavataḥ kāyamadrākṣīt svaraghoṣayukta[stasya dharmade]śanāmaśrauṣīt| atha tāvadeva tasya roma[harṣaṇaḥ] saṁtrā[saḥ] utpannaḥ| atha sa māraṁ pāpīmantamevamāha|
kṛtsne kṣetre hyeṣa viśiṣṭo vararūpaḥ
puṇyajñānī [cirasthitikaśca] śuddhaḥ|
cirakālaṁ kleśānmukto mārgasuyuktaḥ
sarve tasya bhava[kṣaya] śokavimuktaḥ||1||
mā tvaṁ bhūyaḥ krodhavaśaṁ gacchānayayuktam
agro hyeṣa śreṣṭhaḥ śaraṇyastribhave'smin|
yasyāsminna dveṣalavo'pi pratibhāti
vyāmūḍho'sau saukhyavinaṣṭo bhavatīha||2||
athāparo māraḥ sannimiko nāma taṁ māraṁ pāpīmantamevamāha|
mahardhiko'sau varapuṇyalakṣaṇo
hyanāśritaḥ sarvagatipramuktaḥ|
aśeṣa[duḥkha]kṣayamārgadeśako
vihiṁsituṁ māraśatairna śakyam||3||
pāpīmānāha|
vaśaṁ madīyāṁ janatāṁ kṛtāhi
yuṣmajjanastasya vaśānugo'yam|
na cirāt sa śūnyaṁ viṣayaṁ kariṣyati
asmadgatiḥ kutra punarbhaviṣyati||4||
atha vanarājo nāma māraḥ sa māraṁ pāpīmantamevamāha|
yadā tavāsīt parama samṛddhi-
stadā tvayā darśitamātmasauryam|
balapranaṣṭo'syadhunā nirāśaḥ
kiṁ spardhase sarvavidā sahādya||5||
khaḍgasomo māraḥ prāha|
kvacinna tasyāsti manaḥpradoṣa vā
na viśuddha [tiṣṭhati cittā]śayena|
traidhātukānmuktagatipracāro
nāsau [parai]rghātayituṁ hi śakyam||6||
pāpīmānāha|
ye sanniṣaṇṇā iha lokadhātau
kāmaprasaktā madamānamūrcchitāḥ|
[sadā]nuvṛttā mama kiṁkarāste
kathaṁ na śakyaṁ tairvighātayituṁ samagraiḥ||7||
kṣititoyo nāma māraḥ sa evamāha|
māyāmarīcipratimānasārān
bhāvān parijñāya vinītatṛṣṇaḥ|
bhaveṣvasakto gaganasvabhāvaḥ
śakyaṁ vighataḥ kathamasya kartum||8||
pāpīmānāha|
ihaiva tasyāsti vaśo triloke
miṣṭānnapānāsanavastrasevinaḥ|
trivedanā cāsya matau pratiṣṭhitā
kṣayaṁ praṇetuṁ na kathaṁ hi śakyam||9||
tṛṣṇañjaho nāma māraḥ sa evamāha|
yā ṛddhirasmin viṣaye'sti kācit
pāpīmatāṁ caiva mahoragāṇām|
siddhārtha-ṛddherna kalāṁ spṛśanti
kṣayaṁ praṇetuṁ ca kathaṁ hi śakyam||10||
pāpīmānāha|
bhaktacchedo mayāsya hi kāritastacchilā punaḥ kṣiptā|
uktāstathā krośā āśramāt kampito'pi saḥ||11||
bodhākṣo nāma māraḥ sa evamāha|
yadā tvayā tasya kṛto vighātaḥ
kaścit pradoṣaḥ kupitena tena|
saṁdarśitaste bhṛkuṭīmukhe vā
kiṁ tasya sākṣāt [ku]vacaḥ śrutaṁ te||12||
pāpīmānāha|
pratisaṁkhyayā so kramate ca nityaṁ
prahīṇarāgo gatadoṣamohaḥ|
sarveṣu sattveṣu sa maitracittaḥ
saṁsargacaryā punarasya nityam||13||
durdhaṣo nāma māraḥ sa evamāha|
ye ca trisaṁyojanapāśabaddhā-
steṣāṁ vighātāya vayaṁ yatema|
sa tu prahīṇāmayamohapāśaḥ
kṣayaṁ praṇetuṁ ca kathaṁ hi śakyam||14||
pāpīmānāha|
yūyaṁ mama prāptabalāḥ sahāyāḥ
sadyo bhavanto bhavatāpramattāḥ|
apo'dhitiṣṭhāmi mahīmaśeṣāṁ
sarvā diśaḥ parvatamālinī ca||15||
gaganāt pracaṇḍaṁ ghanaśailavarṣaṁ
samutsṛjāmyāyasacūrṇarāśim|
nārācaśaktikṣuratomarāṁśca
kṣipāmi kāye'sya vicūrṇanārtham|
ebhiḥ prayogairabhighātadīptai-
staṁ sthākyasiṁhaṁ prakaromi bhasma||16|| peyālam|
yāvanmārakoṭībhirgāthākoṭī bhāṣiṁtā iti|
atha sarve mārāḥ ekakaṇṭhenaivamāhuḥ| evamastu| gamiṣyāmaḥ svakasvakebhyo bhavanebhyaḥ| sannāhaṁ baddhvā sasainyasaparivārāḥ āgamiṣyāmo yadasmākam ṛddhibalaviṣayaṁ tatsarvamādarśayiṣyāmaḥ| atha tvaṁ svayameva jñāsyase yādṛśaṁ śauryaṁ sa śramaṇo gautamastatkṣaṇe pradarśayati|
atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṁ kṛtvā ekaiko mārakoṭīsahasraparivāro vividhāni varmāṇi prāvṛtya nānāpraharaṇayukto vividhasannāhasaṁnaddhastasyāmeva rātrayā[ma]tyayenemaṁ jambudvipamanuprāptaḥ| aṅgamagadhasandhau gaganasthā yāvadevāsmiṁścāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnara-mahoraga-preta-piśāca-kumbhāṇḍā bhagavato'ntike aprasannacittā alabdhagauravamanaskārā dharme saṁghe cāprasannacittāste sarve māreṇa pāpīmatā bhagavato'ntike vadhāya udyojitāḥ| te'pi nānāpraharaṇavarmaprāvṛtāstatraiva tasthuḥ| māro'pi pāpimān anuhimavataḥ pārśvaṁ gatvā yatra jyotīrasa ṛṣiḥ prativasati maheśvarabhaktikaḥ aṣṭādaśasu vidyāsthāneṣu ṛddhiviṣayapāramiprāptaḥ pañcaśataparivārastasya maheśvararūpeṇa purataḥ sthitvaivamāha|
niyataṁ gautamagotrajo ṛṣivaro vijñātto'bhijñāśrito
magadhe saṁvasatīha so'dya caratī piṇḍāya rājñorgṛham|
tena tvaṁ saha saṁlapasva viśadaṁ nānākathābhiḥ sthiraḥ
tatraiva tvamapyeva pañca niyataṁ prāpsyasyabhijñāvaśim||17||
atha māraḥ pāpīmānimāṁ gāthāṁ bhāṣitvā tatraivāntarhitaḥ| svabhavanañca gatvā svapārṣadyānāṁ mārāṇāmārocayati sma|
matto bhoḥ śṛṇutādya yādṛgatulā buddhirmayā cintitā
svairaṁ śākyasutaṁ samālapayata ṛddhiprabhāvānvitam|
tāṁ māyāṁ na vidarśayet svaviṣayāṁ mārorudarpo mahān
nityaṁ snigdhavacaḥ sa śiṣyaniyato māteva putreṣu ca||18||
śiṣyāstasya hi ye prahīṇa[pra]madāścaryāṁ caranti dhruvaṁ
pūrvāṇhe nagaraṁ krameṇa nibhṛtaṁ svaireṇa tāvadvayam|
gṛṇhīmo druta nṛtyagītamadhuraprādhānyabhāvairyathā
śrutvaitāṁ prakṛtiṁ manovirasatāṁ yāyāt sa śākyarṣabhaḥ||19||
aparo māra evamāha|
siṁhavyāghragajoṣṭracaṇḍamahiṣāḥ kṣipraṁ purasyāsya hi
prāvṛṇmeghaninādinaḥ khararavānnirmīya naikān bahiḥ|
tiṣṭhemo vayamāyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān
bhrānto ṛddhimapāsya yāsyati tato nānādiśo vismṛtaḥ||20||
aparo māraḥ prāha|
vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpairmukhai-
rnānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ|
ākāśād ghanarāvasupraharaṇairmeghāśaniṁ muñcataḥ
kṣipraṁ sa sabhayaṁ prayāsyati tato bhūkampahetorvaśam||21||
vistareṇa yathāsau mārāṇāṁ mārabalaviṣayavikurvatāṁ sarve tathaivācakṣuḥ|
bhagavāṁśca punaḥ sarvāvatīmimāṁ trisāhasramahāsāhasrīṁ lokadhātuṁ vajramayīmadhyatiṣṭhat| na ca punarbhūyo mārā rāvāṁścakrurna cāturdiśamagniparvatāstasthuḥ| na kṛ[ṣṇā]bhrā nākālavāyavo na ca kaścinnāgo'bhipravarṣati sma antaśaḥ ekabindurapi buddhabalādhiṣṭhānena|
tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāṇhe nivāsya pātracīvaramādāya rājagṛhaṁ mahānagaraṁ piṇḍāya praviviśuḥ| āyuṣmān śāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya praviveśa| tatra ca nagare pañcāśanmārakumārakāḥ paramayauvanasurūpā mahatmaveṣasadṛśā nṛtyanto gāyantaḥ saṁceruḥ| te āyuṣmantaṁ śāriputramubhābhyāṁ pāṇibhyāṁ gṛhītvā vīthyāṁ dhāvanti sma nṛtyanto gāyantaḥ śāriputramevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| śāriputra āha| śṛṇuta yūyaṁ mārṣāḥ svayam| aśrutapūrvāṁ gītikāṁ śrāvayiṣyāmi| te ca sava mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivamāhuḥ|
alameva hi āyatanehi vañcitā vayamāyatanehi|
āghatanāni hi āyatanāni antu karomyahu āyatanānām||22||
alameva hi skandhakṛtehi vañcitā vayaṁ skandhakṛtehi|
āghatanāni hi skandhakṛtāni antu karomyahu skandhakṛtānām||23||
tadyathā| vahara vahara| bhāravaha marīcivaha| sadyavaha amavaha| svāhā||
sthaviraḥ śāriputro dhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evamāhuḥ|
kṣamāpayāmo vayamadya nāthaṁ
tvāmeva bandhuṁ jagataḥ sudeśikam|
skandhā yathā te sabhayāḥ pradiṣṭāḥ
tava vayaṁ sākṣiṇa eṣu nityam||24||
sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato niṣedurdharmaśravaṇāya|
atha khalvāyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat| tathāpi pañcāśanmārakumārakā yāvad gītasvareṇaivāhuḥ|
alameva hi dhātumayehi vāñcitā vayaṁ dhātumayehi|
āghatanāni hi dhātumayāni antu karomyahu dhātumayānām||25||
alameva hi vedayitehi vañcitā vayaṁ vedayitehi|
āghatanāni hi vedayitāni antu karomyahu vedayitānām||26||
alameva hi cetayitehi vañcitā vayaṁ cetayitehi|
āghatanāni hi cetayitānām antu karomyahu cetayitānām||27||
alameva hi saṁjñākṛtehi vañcitā vayaṁ saṁjñākṛtehi|
āghatanāni hi saṁjñākṛtāni antu karomyahu saṁjñākṛtānām||28||
alameva hi saṁsaritehi vañcitā vayaṁ saṁsaritehi|
āghatanāni hi saṁsaritāni antu karomyahu saṁsaritānām||29||
tad yathā| āmava āmava āmava| āraja raṇajaha| śamyatha śamyatha śamyatha| gaganapama svāhā||
dhāvan gītasvareṇa āyuṣmān mahāmaudgalyāyano māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|
ṛddhyānviteryāpathaguptamunīndrasūnuḥ
saṁsāradoṣasamadarśaka-dharmadīpaḥ|
pāpaṁ prahāya vayamādarabhaktijātā
buddhaṁ gatādya śaraṇaṁ varadharmasaṁgham||30||
sarve te pañcāśānmārakumārakā vīthīmadhye āyuṣmato mahāmaudgalyāyanasya pādau śirasābhivandya tasyaiva purato niṣedurdharmaśravaṇāya|
athāyuṣmān pūrṇo maitrāyaṇīputraḥ uttareṇa nagaradvāreṇa piṇḍāya prāviśat| yāvad vīthyāṁ dhāvamāno gītasvareṇaivamāha|
alameva hi sparśakṛtehi vañcitā vayaṁ sparśakṛtehi
āghatanāni hi sparśakṛtāni antu karomyahu sparśakṛtānām||31||
alameva hi āghipatehi vañcitā vayam ādhipatehi
āghatanāni hi ādhipatīni antu karomyahu ādhipatonām||32||
alameva hi saṁsaritehi vañcitā vayaṁ saṁsaritehi|
āghatanāni hi saṁsaritāni antu karomyahu saṁsaritānām||33||
alameva hi sarvabhavehi vañcitā vayaṁ sarvabhavehi|
āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām||34||
laghu gacchati āyu mārṣā
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudho rūpamadena mattakaḥ||35|| peyālām
abudhaḥ śabdamadena mattakaḥ||36||
abudho gandhamadena mattakaḥ||37||
abudho rasamadena mattakaḥ||38||
abudhaḥ sparśamadena mattakaḥ||39||
laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca paśyati bāliśo jano
abudho dharmamadena mattakaḥ||40||
abudhaḥ skandhamadena mattakaḥ||41||
abudho dhātumadena mattakaḥ||42||
abudho bhogamadena mattakaḥ||43||
abudhaḥ saukhyamadena mattakaḥ||44||
abudho jātimadena mattakaḥ||45||
abudhaḥ kāmamadena mattakaḥ||46||
laghu gacchati āyu mārṣāḥ
salilā śīghrajavena veginī|
na ca jānati bāliśo jano
abudhaḥ sarvamadena mattakaḥ||47||
tadyathā| khargava khargava khargava| muna vijñāni| āvarta vivarta khabarta| brahmārtha jyotivarta svāhā||
athāyuṣmān pūrṇo dhāvan gītasvareṇa māraputrebhya imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ|
tvayopadiṣṭaḥ khalu śāntimārgo
māyāmarīcipratimāśca dhātavaḥ|
saṁkalpamātra-janito vata jivaloko
ratnatrayaṁ hi śaraṇaṁ varadaṁ vrajāmaḥ||48||
sarve te pañcāśanmārakumārakā āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya|
tena ca samayena āyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya prāviśat| tatra ca nagaradvāre pañcāśanmārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyanto gāyanto viceruḥ| te āyuṣmantaṁ subhūtimubhābhyāṁ pāṇibhyāṁ gṛhya vīthyāṁ dhāvantaḥ āyuṣmantaṁ subhūtimevamāhuḥ| nartasva śramaṇa gāyasva śramaṇa| subhūtirāha| śṛṇuta mārṣā yūyam| aśrutapūrvāṁ gītikāṁ śrāvayiṣyāmi| sarve cālpaśabdā abhūvan| dhāvan gītasvareṇa āyuṣmān subhūtirevamāha|
anitya sarvabhāva māya-budbudopamā
na nityamasti saṁskṛte kvaciccalātmake yathā|
marīci dṛṣṭameva yathā nāsti tatra śāśvataṁ
laghu vyayo hi sarva dharma buddhimān prajānate||49||
sarve sparśaduḥkhabhāravedanā nirātmikā
yatra prasakta sarve bāla duḥkhadharmapiḍitāḥ|
mitraṁ na kaścidasti sarvaduḥkhamocakā
yathā hi śraddhā bodhimārga bhāvanā ca sevitā||50||
ekapakṣa sarvadharma saṁjñā varjitā śubhā
nirātmayoga sarvacarya dravyalakṣaṇātmikā|
na jīvapoṣapudgalo'pi kārako na vidyate
vijñātva māyāśāṭhya bodhicitta nāmaya||51||
vijñāna vartatendriyeṣu vidyutā yathā nabhe
anātmakāśca sarve sparśavedanāpi cetanā|
yoniśo nirīkṣya kiṁcidasti naiva dravyatā
saṁmohito hi bālavargo yantravat pravartate||52||
skandha sarve yoniśo vibhāvya kārako na labhyate
bhūtakoṭi śānta śūnya sarva antavarjitā|
amohadharmataiṣa ukta bodhimārgacārikā-
nayehi nāyakena bodhiprāptatāyinā||53||
tadyathā| sumunde vimunde sundajahi| sili sili| sili sili| avahasili [avaha]sili| tathātvasili bhūtakoṭisili svāhā||
athāyuṣmān subhūtirdhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma| atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannasanasaḥ evamāhuḥ|
aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ|
yat kṛtaṁ pāpakaṁ karma [mohenājñānatastathā]||54||
pratideśaya taccaiva vayaṁ sākṣāj jinātmajāḥ
praṇidhānaṁ śubhaṁ kurmo buddhatvāya jagaddhite||55||
sarva te pañcāśanmārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā vanditvā tasyaiva purato vīthīmadhye niṣedurdharmaśravaṇāya|
tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṁ saṁdṛśyate sma| tatra ca vīthīmadhye sthavira śāriputraḥ uttarāmukho niṣaṇṇaḥ| mahāmaudgalyāyanaḥ pañcimāmukho niṣaṇṇaḥ| pūrṇo dakṣiṇāmukhaḥ| subhūtiḥ pūrvāmukhaḥ| parasparamardhayojanapramāṇena tasthuḥ| teṣāṁ ca caturṇāṁ mahāśrāvakāṇāṁ madhye pṛthivīpradeśe padmaṁ prādurabhūt pañcāśaddhastavistāraṁ jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbhamayena kesareṇa mukhāmayayā karṇīkayā| tataśca padmānmahānavabhāso'bhavat| tasyāṁ ca vīthyāṁ tatpadmaṁ tripauruṣam uccatvena saṁdṛśyate sma yāvaccāturmahārājakāyikeṣu deveṣu tatpadmaṁ divyāni pañcāśad yojanāni uccatvena saṁdṛśyate sma| trāyastriṁśatsu tatpadmaṁ yojanaśatamuccatvena saṁdṛśyate sma yāvadakaniṣṭheṣu deveṣu tatpadmam ardhayojanamuccatvena saṁdṛśyate sma| tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ| ye sattvā iha bhūmisthitāste imān ślokān śuśruvaḥ|
ekaḥ pudgala utpanno buddhakṣetre ihānaghaḥ|
nihato māra ekena sasainyabalavāhanaḥ||56||
ekena buddhavīryeṇa dharmacakraṁ pravartitam|
ekākīha jagaddhetorāyā[to hi] na saṁśayaḥ||57||
vidvāṁsau bahunītiśastrakuśalau dharmārthamokṣārthikau
nītijñau upatiṣyakaulitavarau śāstre vinītāviha|
vidvān sarvajagaddhitārthakuśalaḥ saddharmavādī mahān
neṣyatyadya sa sarvalokamahito vādipradhāno muniḥ||58||
trayadhvajñānasudeśakaḥ śramaṇarāṭ śikṣātrayodbhāvaka-
strātā vai sanarāmarasya jagato dharmāprameyārthavit|
lokasyātha hitapracārakuśalo jñānapradīpo mahān
sadvādī trimalaprahīṇa iha so adyaiva saṁgāsyati||59||
lokārthamabhrāntamatiścacāra
duḥkhārditaṁ sarva jagad vimocayan|
avidyayā nīvṛtalocanānāṁ
saddharmacakṣuḥ pradadau yathāvat||60||
sarvāvatīyaṁ pariṣat samāgatā
na cirādihāyāsyati vādisiṁhaḥ|
paramārthadarśī paramaṁ surūpo
balairupeto hi parāparajñaḥ||61||
dṛṣṭvā jagadduḥkhamahārṇavastham
āhantumāyāsyati dharma[bherīm]|
ṣaḍiṇdriyairuttamasaṁvarasthaḥ
[ṣaḍāśrayaśca ṣaḍa]bhijñakovidaḥ||62||
ṣaṭpāradharmottamadeśanāyai
ṣaḍbīja āyāsyati vādisiṁhaḥ|
ṣaḍindriyagrā[maviheṭhanāya]
ṣaḍuttamārtha smṛti sārathendraḥ||63||
yāvat ṣaṭsu kāmāvacareṣu deveṣu tataḥ padmādimā gāthā niśceruḥ|
yūyaṁ samagrā ratimadya bhuṁjatha
pramattacittā madatṛṣṇa[saṁ]ratāḥ|
sadā vimūḍhā ratipānamattā
na pūjayadhvaṁ sugataṁ pramādāt||63||
kāmānanityo dakacandrasannibhaḥ
saṁsārapāśo'tidṛḍhaḥ prajāyāḥ|
aniḥsṛtānāṁ ratiṣu pramādināṁ
na nirvṛto vā tu punarbhaviṣyati||64||
sadā pramattā na śamāya yuktā
na paśyata prāksukṛtaṁ śubhāśubham|
jarā-rujā-mṛtyubhayaiḥ parītā
apāyabhūmiprasṛtāśca yūyama||65||
dānaṁ damaṁ saṁyamamapramādaṁ
niṣevata prāksukṛtaṁ ca rakṣata|
utsṛjya kāmānaśūcinanantā-
nupasaṁkramadhvaṁ sugataṁ śaraṇyam||66||
gatvā ca tasmād vacanaṁ śṛṇudhvaṁ
subhāṣitaṁ taddhi mahārthikaṁ vacaḥ|
prajñā-vimuktiḥ praśamāya hetuḥ
saddharmayuktaṁ śravaṇaṁ mahārtham||67||
yāvat ṣoḍaśasu devanikāyeṣu tasya padmasya patrebhyaḥ imā evaṁrūpā gāthā niśceruḥ|
dharmaṁ prayatnena vibhāvayadhvaṁ
samāhita-dhyānaratā anaṅganāḥ|
abhrāntacittāśca vimokṣakāṅkṣiṇo
dveṣaprahāṇāya matiṁ kurudhvam||68||
trayodaśākāra-nimitta-dīpikāṁ
vibhāvayadhvaṁ paramāṁ hi kṣāntim|
athaiva cāpyatra vimokṣamāśu
saṁprāpsyatha vyādhijarāviyuktam||69||
śāśvata ye rūpavikalpasaṁjñake
nityaṁ dhruvātmasthirabhāvadṛṣṭayaḥ|
teṣāṁ ca janma[jarayora]hāni-
rapāyabhūmipravaṇā hi te vai||70||
traidhātukaṁ vīkṣya sadā nirātma-
madravyamasvaṁvaśakaṁ nirīham|
kṣāntiṁ vibhāventi ya ānulomikīṁ
bhavanti te sarvi gatipramuktāḥ||71||
teṣāṁ na mṛtyurna jarā na rogo
na durgatirnāpriyasaṁprayogaḥ|
ākāśatulyāniha sarvadharmān
ye bhāvayante vyayabhāvayuktān||72||
atyantaśuddho hi varaḥ sa mārgo
yeṣāmasaṅgaṁ mana-indriyeṣu|
mārān vidhunvanti catuṣprakārān
yathāhyayaṁ saṁprati śākyasiṁhaḥ||73||
ekaṁ nayaṁ ye tu vibhāvayanti
niṣkiñcanaṁ sarvanimittavarjitam|
dvayaprahāṇāya vinītaceṣṭā
teṣāmayaṁ mārgavaraḥ praṇītaḥ||74||
vibhāvya śūnyāniha sarvadharmān
asvāmikānakārakajātivṛttān|
spṛśanti bodhiṁ gaganasvabhāvāṁ
niruttamāṁ prārthanayā vivarjitām||75||
ebhirevaṁrūpairarthapadadharmaśabdairniścaradbhirya iha lokadhātau manuṣyāmanuṣyāste samāgamya vīthīmadhye samantāstasya padmasya niṣeduḥ| yāvadaprameyāsaṁkhyeyā akaniṣṭhā devā akaniṣṭhābhavanādavatīrya te padmasya samantato nyaṣīdan dharmaśravaṇāya| aśrauṣīnmāraḥ pāpīmānetān ślokān| samantataśca vyavalokya adrākṣīt rājagṛhe mahānagare vīthimadhye padmam| tataśceme ślokāḥ niśceruḥ| tadā padmaṁ paricārya aprameyāsaṁkhyeyāni manuṣyakoṭīnayutaśatasahasrāṇi sanniṣaṇṇāni dharmaśravaṇāya|
atha khalu māraḥ pāpīmān ūrddhvaṁ vyavalokitavān| adrākṣīt ṣaṭsu kāmāvacareṣu deveṣu sarvatra devabhavane tatpadmam| tadeva cānuparivārya aprameyāsaṁkhyeyāni devakoṭīnayutaśatasahasrāṇi [sanniṣaṇṇāni] dharmaśravaṇāya|
atha bhūyasyā mātrayā māraḥ pāpīmān duḥkhito durmanā vipratisārī saṁhṛṣṭaromakūpaḥ prakhinnagātraḥ saṁprakampitaśarīro gagane pradhāvan mahatā svareṇa parān mārān prakrośannevamāha|
śṛṇu giri mama imā samavahitamanā
na me vaśo svaviṣaye na ca balamiha me|
idamiha munibalamatiguṇaviśadaṁ
prasarati jagati sthirajanakaraṇam||76||
kamalamihodayati naramaru lhādayitu-
mupagata nikhiulato sujananiyatā|
paritṛṣita sugatasuvacananiratā
vrajati hi śamathapathamatiguṇaparamā||77||
māyeyaṁ śramaṇa pravartata iha trailokyasaṁmohane
sarve'nanyamanā narāmaragaṇāḥ padmaṁ vitatya sthitāḥ|
kṣipraṁ muñcata śailavṛṣṭimadhunā bhīṣmasvaraṁ rāviṇo
gacchennāśamayaṁ yathādya nihato māro'grasinyāyudhaiḥ||78||
athāparo māraḥ pāpīmantamevamāha|
śṛṇvasmākamidaṁ vaco hitakaraṁ vijñātadharmo'si kiṁ
yat paśyanniha marasainyavilayaṁ nāyāsi śānti tataḥ|
bhrāntāḥ sma asamīkṣya saugatamidaṁ tejovapuḥ śrīghanaṁ
rūpaṁ nānyadihottamaṁ suśaraṇaṁ buddhādṛte nāyakam||79||
athāparo māraḥ prarudan paramakrodhāviṣṭavacano māraṁ pāpīmantamevamāha|
kumārgasaṁprasthita mārgahīna
prajānase na svabalaṁ na śaktim|
na lajjase'patrapase na caiva
yastvaṁ saha spardhasi nāyakena||80||
asmabdalairyadvilayaṁ prayātaṁ
buddhasya śaktyā tu jagat samagram|
upāgamat padmasamīpamāśu
dharmaśravāpyāyitaśuddhadehaḥ||81||
vayaṁ tu vībhatsatarāḥ prayātā
durgandhakāyā balavīryanaṣṭāḥ|
yāvanna yātā vilayaṁ kṣaṇena
tāvad vrajāmaḥ śaraṇaṁ munīndram||82||
athāpare mārāḥ kṛtāñjalaya evamāhuḥ|
pāpīmaṁstvamapetadharmacaraṇaḥ pāpakriyāyāṁ rato
nātho hyeṣa jagaddhitārthakuśalo buddhaḥ satāmagraṇīḥ|
āyāmo nagaraṁ drutaṁ vayamiha prītiprasannekṣaṇāḥ
gacchāmaḥ śaraṇaṁ trilokamahitaṁ sarvauṣadhaṁ prāṇinām||83||
atha tatraiva gaganaghoṣavatirnāma māraḥ sa uccasvareṇaivamāha|
sava yūyaṁ samagrāḥ śṛṇuta mama vaco bhaktitaḥ prītiyuktāḥ
pāpād dṛṣṭiṁ nivārya praṇatatanumanovāksamācāraceṣṭāḥ|
tyaktakrodhāḥ prahṛṣṭamunivaravacanāḥ sphītabhaktiprasādā
gatvā buddhaṁ samakṣaṁ śaraṇamasulabhaṁ pūjayāmo'dya bhaktayā||84||
atha tatkṣaṇameva sarve mārā gaganatalādavatīrya rājagṛhanagaradvārāṇi saptaratnamayāni cakruḥ| kecinmāracakravartirājaveṣamātmānamabhinirmīya bhagavataḥ pūjāparāstasthuḥ| kecid brahmaveṣaṁ kecidvaśavartiveṣaṁ kecinmaheśvaraveṣaṁ kecinnārāyaṇaveṣaṁ kecittuṣitaveṣaṁ kecid yamaveṣaṁ kecicchakraveṣaṁ kecittrayastriṁśadveṣaṁ kecit kumāraveṣaṁ kecid vaiśravaṇaveṣaṁ kecid virūḍhakaveṣaṁ kecid virūpākṣaveṣaṁ kecid dhṛtarāṣṭraveṣaṁ kecit prākṛtacaturmahārājaveṣaṁ kecit sūryaveṣaṁ keciccandraveṣaṁ kecittārakaveṣaṁ kecidasuraveṣaṁ kecid garuḍaveṣaṁ kecit kinnaraveṣaṁ kecinmahoragaveṣaṁ kecid ratnaparvataveṣaṁ kecit niṣkaveṣaṁ kecinnānāratnaveṣaṁ kecid ratnavṛkṣaveṣaṁ kecit kṣatriyaveṣaṁ kecidanyatīrthikaveṣaṁ keciccakraratnaveṣaṁ kecinmaṇiratnaveṣaṁ kecidairāvaṇaveṣaṁ kecidvalāhakarājaveṣaṁ kecit strīratnaveṣaṁ kecit śreṣṭhimahāratnaveṣam ātmānamabhinirmīya tasthurbhagavataḥ pūjākarmaṇe| kecinnīlā nīlavarṇāḥ śvetavarṇālaṅkārālaṁkṛtamātmānamabhinirmīya bhagavataḥ pūjākarmaṇe lohitān chatradhvajapatākāmuktāhārān dhārayantastālapramāṇāmātramuccatvena gaganatale tasthuḥ| kecidavadātā avadātavarṇā mañjiṣṭhavarṇābharaṇavibhūṣaṇāḥ pītān chatradhvajapatākāna dhārayantastasthuḥ| kecinmañjiṣṭhā mañjiṣṭhavarṇāḥ suvarṇābharaṇavibhūṣaṇā nīlān chatradhvajapatākān dhārayantastasthuḥ| kecillohitā lohitavarṇāḥ śvetamuktavarṣaṁ vavarṣuḥ| kecit śvetāḥ śvetavarṇāḥ lohitamuktavarṣaṁ vavarṣuḥ| keciddevarṣivarṇamātmānamabhinirmīya gaganāt puṣpavarṣam abhipravarṣuḥ| kecid bhagavataḥ śrāvakaveṣamātmānamabhinirmīya nānādivyagandhavarṣaṁ gaganādvavarṣuḥ| kecid gandharvavarṇā nānādivyatūryāṇi parājaghnuḥ| kecit amarakanyāvarṇā nānāratnabhājaneṣu gandhodakaṁ dhārayantaḥ pṛthivīṁ siṣiñcuḥ| kecit kālakṛṣṇavarṇāḥ gandhān pradhūpayāmāsuḥ| keciddevaputrarūpeṇa nṛtyagītasvarān mumucuḥ| kecinnānāvarṇā yena bhagavāṁstena prāñjalayo bhagavantaṁ tuṣṭuvuḥ| kecinmārāḥ mārapārṣadyā api yasyāṁ diśi bhagavāṁstadabhimukhā nānāvidhāni maṇiratnāni dadhire bhagavataḥ pūjākarmaṇe| kecid vīthīgṛhaśaraṇagavākṣoraṇaharmya-catvaraśṛṅgāṭakakūṭāgāra-dvāra-vṛkṣavimāneṣu sthitvā prāñjalayo niṣeduḥ bhagavata pūjākarmaṇe|
atha sa māro yadā adrākṣīt sarvāṁstān mārān saparivārān śramaṇagautamaṁ śaraṇaṁ gatān tadā bhūyasyā mātrayā kṣūbdhastrasto bhrāntaḥ prarudannevamāha|
na bhūyo me sahāyo'sti naṣṭā śrīrme'dya sarvataḥ|
bhraṣṭo'smi māraviṣayāt kuryāṁ vīryaṁ hi paścimam||85||
mūlaṁ chindyāmahaṁ padmaṁ sattvā yena diśo'vrajan|
chedāt padmasya saṁbhrāntā etat syāt paścimaṁ balam||86||
iti saṁcintya māraḥ pāpīmān vāyuvadavatīrya gaganād yena tatpadmaṁ vīthīgataṁ tena prasṛtya tatpadmamādaṇḍādicchati ūddhartuṁ spraṣṭumapi na śaśāka| patrāṇi chettumicchati na ca tāni dadarśuḥ| padmakarṇikāmapi pāṇinā parāhantumicchati tāmapi naiva lebhe| tad yathā vidyud dṛśyate na copalabhyate| tad yathā vā chāyā dṛśyate na copalabhyate| evameva tat padmaṁ dṛśyate na copalabhyate|
yadā ca māraḥ pāpīmān tat padmaṁ dadarśa na copalebhe na pasparśa atha punaḥ sarvaparṣat saṁtrāsanārtham uccaiḥ mahābhairavaṁ svaraṁ moktumicchati tadapi na śaśāka| na punarmahābalavegena ubhābhyāṁ pāṇibhyāmicchati mahāpṛthivīṁ parāhantuṁ kampayituṁ tadapi spraṣṭuṁ na śaśāka naivopalebhe| tad yathāpi nāma kaścit ākāśamicchet parāmarṣṭuṁ na ca upalabhate| evameva māraḥ pāpīmān dadarśa pṛthivīṁ na ca pasparśa nopalebhe| tasyaitadabhavat| yattvahaṁ yathā saṁnipatitānāṁ sattvānāṁ prahāraṁ dadyāṁ cittavikṣepaṁ vā kuryām iti| dadarśa tān sattvān na caikasattvamapi upalebhe na ca pasparśa|
atha bhūyasyā mātrayā māraḥ pāpīmān ruroda| buddhanubhāvena cāsya sarvaṁ śarīraṁ vṛkṣavat cakampe| sāśrumukhaścaturdiśaṁ ca vyavalokayannevamāha|
māyaiṣā śramaṇena sarvajagato'dyāvarjanārthaṁ kṛtā
yenāhaṁ purato vimohita ida bhrāntiṁ gato'smi kṣaṇāt|
bhraṣṭo'haṁ viṣayāt svapuṇyabalataḥ kṣīṇaṁ ca me jīvitaṁ
śīghraṁ yāmi nirākṛtaḥ svabhavanaṁ yāvanna yāmi kṣayam||87||
svabhavanamapi gantumicchati na tatrāpi śaśāka gantum| sa bhūyasyā mātrayā trasto ruroda| evaṁ cāsyodapādi| parikṣīṇo'ham ṛddhibalāt māhyaivāhaṁ śramaṇasya vaśamāgaccheyam| mā vā me'sya śatrorvā agrato jīvitakṣayaḥ syāt yat tvahamato'ntardhāyeyaṁ sahābuddhakṣetrasya bahirdhā kālaṁ kruyāṁ yathaikasattvo'pi me sahābuddhakṣetre vā kālaṁ kurvantaṁ na paśyet| tathāpi na śaknoti antardhātuṁ na digvidikṣu palāyituṁ vā tatraiva kaṇṭhe paṁcabandhanabaddhamātmānaṁ dadarśa| bhūyasyā mātrayā kupitastrastaḥ uccai rudannevamāha| hā priyaputrabāndhavajanā na bhūyo drakṣyāma iti|
atha ghoṣavatirnāma māraścakravartiveṣeṇa niṣaṇṇabhūto māraṁ pāpīmantamevamāha|
kiṁ bhoḥ śokamanāstvamadya rudiṣi vyākoṣavaktrasvaraḥ
kṣipraṁ sarvajagadvaraṁ munivaraṁ nirbhīḥ śaraṇyaṁ vraja|
trāṇaṁ lokagatiśca dīpaśaraṇaṁ nāthastriduḥkhāpaho
na tvetaṁ samupāsyasi sukhaśamaṁ saukhyaṁ na saṁprāpsyasi||88||
atha mārasya pāpīmata etadabhavat| yattvahaṁ santoṣavacanena śramaṇagautamaṁ śaraṇaṁ vrajeyaṁ yadahamebhyo bandhanebhyaḥ parimucyeyam|
ath māraḥ pāpīmān yasyāṁ diśi bhagavān vijahāra tenāñjaliṁ praṇamyaivamāha| namastasmai varapudgalāya jarāvyādhiparimocakāya| evamahaṁ tsaṁ buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi| evaṁ cāha|
asmānnātha mahābhayāt suviṣamāt kṣipraṁ munerbandhanāt
mucyeyaṁ śaraṇāgato'smi sugatasyādyaprabhṛtyagraṇīḥ|
mohāndhena mayā tvayi prakupitenoccaiḥ pradoṣaḥ kṛtaḥ
tat sarvaṁ pratideśayāmi puratastvāṁ sākṣiṇaṁ sthāpya tu||89||
yadā ca māraḥ pāpīmān santoṣavacanena buddhaṁ bhagavantaṁ śaraṇaṁ gatastadā muktamātmānaṁ saṁjānīte| yadā punarasyaivaṁ bhavati prakrameyamiti parṣada iti punareva kaṇṭhe pañcabandhanabaddhamātmānaṁ saṁjānīte| yadā punarna kvacid gantuṁ śaśāka tadā bhagavato'ntike trāṇaśaraṇacittamutpādayāmāsa| punarmuktamatmānaṁ saṁjānīte yavat saptakṛtvo baddhamuktamātmānaṁ saṁjānīte sma tatraiva niṣaṇṇaḥ|
iti mahāsannipātaratnaketusūtre tṛtīyo māradamana-parivartaḥ samāptaḥ||3||
caturthaḥ parivartaḥ
yāvat pūrvoktam| te catvāro mahāśrāvakastadrājagṛhaṁ mahānagaraṁ piṇḍāya praviśantastairmārakumārakairanācāreṇādhyatiṣṭhan nartasva śramaṇa gāyasva śramaṇeti| taiśca mahāśrāvakairvīthimadhye pradhāvadbhirnirvāṇamārgapadapratisaṁyuktena gītasvareṇa yadā cemā gāthā bhāṣitā tadā mahāpṛthivī pracakampe| tatkṣaṇaṁ bahūni devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśatasahasrāṇi bhagavacchāsanābhiprasannāni sāśrumukhānyevamāhuḥ|
tiṣṭhatvaśoko varadharmasārathi-
reṣā hyavasthā jinavaraśāsanasya|
tacchrāvakāṇāṁ janatāmadya dṛṣṭvā
vijṛmbhitaṁ kena manaḥ prasādayet||1||
atha tāni bahūni devanāgayakṣarākṣakoṭīnayutaśatasahasrāṇi sāśrumukhāni yena bhagavāstena upajagmuḥ| upetya bhagavataḥ purataḥ sthitvā evamāhuḥ|
avasthāṁ śāsanasyāsya bhagavan prekṣya sāṁpratam|
mo[pekṣāṁ]kuru sarvajña śāsanācāraguptaye||2||
bhagavānāha|
eṣa gatvā svayaṁ tatra māraṁ jitvā savāhanam|
karomi janatāṁ sarvāṁ nirvāṇapuragāminīm||3||
atha te sarva evaikakaṇṭhenaivamāhuḥ| mā bhagavan gaccha| nanūktaṁ bhagavatā acintyo buddhānāṁ bhagavatāṁ buddhaviṣayo'cintyo māraviṣayaḥ acintyo nāgaviṣayaḥ acintyaḥ karmaṇāṁ karmaviṣaya iti sarvaviṣayāṇāṁ buddhaviṣaya eva viśiṣṭataraḥ| śakto bhagavānihaivāsane niṣaṇṇo mārakoṭīnayutāni parājetuṁ dharmaskandhakoṭīnayutāni prakāśayituṁ kleśasāgaramucchoṣayituṁ dṛṣṭijālaṁ samuddharttuṁ sattvakoṭīnayutāni jñānasāgare'vatārayitum| nādya bhagavato gamanakālo yuktaḥ| bhagavānāha| yāvantaḥ sattvadhātau sattvāste sarve mārā bhaveyuḥ yāvanti ca pṛthivīparamāṇurajāṁsi tāvantyekaikasya mārabalādhiṣṭhānāni bhaveyuḥ| te sarve mama vadhāya parākrameyuḥ| romakūpamapi me na śaktā vighātayitum| śaktaśca ahamihaiva niṣaṇṇo mārakoṭīnayutāni parājetuṁ sthāpyainaṁ saparivāraṁ māram| gamiṣyāmi punarahaṁ yanmama pūjākarmaṇe [e]bhirmāraiḥ sarvarājagṛhaṁ mahānagaraṁ mārabalardhi[vi]kurvaṇādhiṣṭhānavyūhairalaṁkṛtaṁ tadanukampāyai parimokṣāya yatte mārāḥ paramaprītiprasādajātāḥ kuśalamūlabījamavaropayiṣyanti anuttarāyāṁ samyaksaṁbodhau|
yadā ca bhagavān āsanādutthātukāmaḥ atha tāvadeva prabhāvaśobhanā nāma veṇuvana-paripālikā devatā sā bhagavataḥ purato'śrumukhī sthitvaivamāha|
naivādya kālo bhagavan praveṣṭuṁ
puraṁ samantādiha māra-pūrṇam|
ekaika evaṁ paramapracaṇḍaḥ
koṭīvṛtastiṣṭhati vādisiṁhaḥ||4||
dveṣapradīptā niśitāstradhāriṇo
vadhāya te'dyākulacetasaḥ sthitāḥ|
mā sarvathādya praviśasva nātha
mā saṁkṣayaṁ yāsyasi lokabandho||5||
yadā ca bhagavānāsanādabhyutthitastadā dyutimatirnāma vihāradevatā sā bhagavataḥ pādau śirasābhivandyaivamāha|
pāpīmatāṁ sahasrāṇi pañca tiṣṭhanti sāyudhāḥ|
tvāṁ pratīkṣanti nistriṁśā vraja mādya mahāmune||6||
yadā bhagavān vihārād viniścakrame tadā siddhamatirnāmauṣadhi] devatā sā bhagavatāḥ pādau śirasābhivandyaivamāha|
hā kaṣṭaṁ naśyate mārgo dharmanetrī pralujyate|
dharmanauryāti saṁbhedaṁ lokadīpe kṣayaṁ gate||7||
dharmarasa udāro hīyate sarvaloke
jagadidamatipūrṇaṁ kleśadhūrtaiḥ pracaṇḍaiḥ|
nanu mama bhuvi śaktiḥ kācidasti pralopaṁ
sugatamunivarāṇāṁ saṁpradhartuṁ kathaṁcit||8||
atibahava ihāsmin tvadvināśāya raudrā
niśitaparuṣakhaḍgāḥ saṁsthitāḥ pāpadharmāḥ|
kuru sugata mamājñāṁ lokasaṁrakṣaṇārthaṁ
praviśa daśabalādya mā puraṁ siddhyātra||9||
atha bhagavān vihārāṅganādabhipratasthe| dyutindharā ca nāma tatra vṛkṣadevatā sā karuṇakaruṇaṁ rudantī bhagavataḥ pādau śirasābhivandyaivamāha|
sarvaṁ nātha bhaviṣyati tribhuvanaṁ naṣṭekṣaṇaṁ sāmprataṁ
nāśaṁ pūrṇamanorathe tvayi gate sarvārthasiddhe munau|
etasmin gagane bhujaṅgarasanāstīkṣṇāsibāṇāyudhā-
stvannāśāya caranti vanhivadanā mā gaccha tatrādhunā||10||
yadā ca bhagavān dvārakoṣṭhake avatatāra atha jyotivaraṇā nāma dvārakoṣṭhakadevatā sā uccaiḥsvareṇa rudantī bhagavataḥ pādau śirasābhivandyaivamāha|
ete brāhmaṇasaṁjñināṁ puravare viṁśatsahasrāṇyatho
diptāsyakṣurasāyakapraharaṇāḥ prekṣanti te nirdayāḥ|
anyonyāmatiraudranirdayavatāṁ viṁśatsahasrāṇyat-
stiṣṭhantyeha vināśanāya tava he mā gaccha śuddhānana||11||
atha bhagavān dvāraśālāṁ praviveśa| tatra ca tamālasārā nāma rājagṛhanagaraparipālikā devatā| sā ca tasyoccasvareṇa rudantī bhagavataḥ sakāśaṁ tvarayopajagāma| upetya pādau śirasābhivandya evamāha|
mārgo'yaṁ bhagavan punaḥ parivṛtaḥ siṁhoṣṭramattadvipai-
rbhikṣūṇāṁ ca viheṭhanāya bahudhā mārairvighātaḥ kṛtaḥ|
udyuktāstava cānyatīrthacaraṇāḥ śāsturvadhārthaṁ bhuvi
tva meghasvana devanāgakṛpayā mā gaccha dīptaprabha||12||
dṛṣṭvā narāmarabhujaṅgamakinnarendrā-
stvacchāśanasya vilayaṁ vihitaṁ sametya|
bhītā dravanti bhagavan jitamāra mārān
māyāvṛtānativikūlamukhāṁśca bhūyaḥ||13||
saddharmasya vilopanāṁ ca mahatīṁ lokasya copaplavaṁ
nakṣatradyutināśitaṁ ca gaganaṁ candrārkayorvibhramam|
saṁpaśyan vata sajjano'dya virasaḥ proccaiḥ śirastāḍito
hā kaṣṭaṁ kathayatyatīva svagatabhraṁśaṁ samāśaṅkayan||14||
naśyate dṛṣṭasūryo'yaṁ dharmolkā yāti saṁkṣayam|
mṛgdāti mṛtyu saṁbuddhaṁ dharmatoyaṁ viśuṣyate||15||
saddharmacāriṇāṁ loke vināśe pratyupasthite|
prādurbhāvo'satāmeva mārāṇāṁ bhavati hyataḥ||16||
atha sā devatā bhagavataḥ pratinivartanamadṛṣṭvā sāśrumukhībhūya evamāha|
lokaṁ nirīkṣasva muneḥ samagraṁ na gaccha vādipravarādya saṁkṣayam|
ma matpure nāśamupāgate tvayi trilokanindyā satataṁ bhaveyam||17||
śṛṇu me vaco nāyaka sattvasāra mā matpure gaccha vināśamadya|
sattvānukampārthamiha pratīkṣya sattvāṁśca janmartibhayadvimokṣaya||18||
smara pratijñāṁ hi purā tathāgatā prāpyottamaṁ tārayitā bhaveyam|
sattvānanekān bahuduḥkhataptān āśvāsaya prāṇabhṛtāṁ variṣṭha||19||
tiṣṭhāgramūrte bahukalpakoṭyaḥ kāmeṣu sakto vata bālavargaḥ|
tacchāntaye deśaya dharmamārgaṁ svabhāvaśūnyāyatanendriyārtham||20||
tato bhagavān dvāraśālāyāmavatatāra| atha tāvadeva dṛḍhā nāma pṛthivī devatā daśabhirmahaujaskamahaujaskābhirdevatāsahasraiḥ sārdham aśrumukhī prakīrṇakeśī bhagavataḥ purataḥ prāñjaliḥ sthitvaivamāha|
smara pradhānaṁ rudhiraprapūrṇā yatte pradattāścaturāḥ samudrāḥ|
śirāṁsi cāsthīni ca cakravāḍavaṁ netrāṇi gaṅgāsikatāsamāni||21||
ratnāni caivaṁ vividhāni pūrvaṁ putrāśca dārāśca dviradāstathāśvāḥ|
āvāsavastraśayanānnapānaṁ bhaiṣajyamiṣṭaṁ ca tathāturāṇām||22||
kṛtā ca pūjā pravarā svayambhuvāṁ śīlaṁ tvayā rakṣitamapramādinā|
kṣāntiśrutaṁ sevitameva nityaṁ mātṛjñatā caiva pitṛjñatā ca||23||
jīrṇānyanantāni ca duṣkarāṇi
sattvā hyanekavyasanāt pramocitāḥ|
yatpūrvamādau praṇidhiḥ kṛttaste
buddho bhaveyaṁ paramārthadeśakaḥ||24||
uttārayeyaṁ janatāṁ mahaughāt
lokāya dharmaṁ vata deśayeyam|
tṛṣṇādhimūlāni mahābhayāni
duḥkhānyaśeṣāṇi ca śoṣayeyam||25||
abhaye pure sattvagaṇaṁ praveśaye
niveśya tān vai varabodhimārge|
vimocayeyaṁ bahuduḥkhapīḍitān
tāṁ sattvadhātuṁ paripūrṇa kuryām||26||
mārgandhurāṇāmiha pāpacāriṇāṁ
kṣamasva nātha śrutaśīlanāśinām|
nistārayaitāṁ samayapratijñāṁ
vadasva dharmaṁ bahu kalpakoṭyaḥ||27||
oghāt samuttāraya nātha lokaṁ
saṁsnāpayāṣṭāṅgajalena cainam|
nehāsti sattvāḥ sadṛśāstriloke
tvayā hi nātha pravaro na kaścit||28||
muktaḥ svayaṁ lokamimaṁ ca mocaya
uttāraya [tvaṁ] tribhavārṇavājjagat|
tvamekabandho jagadekabāndhava-
stiṣṭhasva nityaṁ vibhajasva dharmam||29||
atha bhagavān dvāraśālāyāmavatatāra| tatkṣaṇādeva ca bahūni devanāgayakṣarākṣasakoṭīnayutaśatasahasrāṇi gagane vicaramāṇāni sāśrumukhānyevamāhuḥ|
asmābhirādau sugatā hi dṛṣṭā
praśāntakāle suvinītaśiṣyāḥ|
dharmopadeśaṁ vipulaṁ ca kurvatāṁ
teṣāṁ vighāto na sa īdṛśo'bhūt||30||
eṣo hi śāstātinihīnakāle
prāptaḥ svayambhūtvamudārabuddhiḥ|
kleśādi dharmaṁ samuvāca loke
paripācanārthaṁ jagatāṁ munīndraḥ||31||
asmin punastiṣṭha hi vādisiṁha
pāpīmatāṁ naikasahasrakoṭyaḥ|
kurvanti dharmasya vināśamevaṁ
mā buddhavīrādya pure viśvasva||32||
athāparā devatā evamāha|
cakraṁ jinairvartitamekadeśe
taiḥ pūrvakairlokahitaprayuktaiḥ|
ayaṁ punargacchatu yatra tatra
mā khalvavasthāṁ samavāpsyate'dya||33||
athāparāpi devatā evamāha|
kāruṇyahetoriha sārthavāha
cacāra sattvārthamatīva kurvan
sa kevalaṁ tvadya pure'tra mā vai
nāśaṁ prayāyāditi me vitarkaḥ||34||
tena khalu punaḥ samayena tāni bahūni devanāgayakṣarākṣasāsuragaruḍakinnaramahoragakoṭīnayutaśatasahasrāṇi sāśrudinavadanāni gaganatalapathādavatirya bhagavataḥ purataḥ sthitvā anekaprakārān ātmano viprakārāṁścakruḥ| kecit keśān vilumpanti sma| kecidābharaṇāni mumucuḥ| kecicchatradhvajapatākāḥ prapātayāmāsuḥ| kecit svaśarīreṇa bhūmau nipetuḥ| kecid bhagavataścaraṇau jagṛhuḥ| kecidatikaṣṭaṁ ruruduḥ| kecidurasi pāṇibhiḥ parājaghnuḥ| kecid bhagavataḥ padamūle sthitva madguvat parāvartante sma| kecid bhagavataḥ purataḥ prāñjalayo bhūtvā stutinamaskārān cakruḥ| kecid bhagavantaṁ puṣpadhūgandhamālyavilepanavastrābharaṇasuvarṇasūtramuktāhārapuṣpairavakiranti sma|
athāparā bavhayo devakoṭyaḥ uccairekakaṇṭhenaivamāhuḥ|
tvayā pracīrṇāni hi duṣkarāṇi
atīva lokārthamito bahūni|
kṣīṇe tvamutpanna ihādya kāle
upekṣakastiṣṭha ca mā tyajasva||35||
alpaṁ kṛtaṁ te'nagha buddhakāryaṁ
sākṣīkṛtāścālpatarāstriadevāḥ|
tvaṁ tiṣṭha dharmān suciraṁ prakāśayan
uttārayāsmāt tribhavārṇavāj jagat||36||
sattvā hyaneke śubhakarmacāriṇaḥ
paripakvabījā amṛtasya bhājanāḥ|
karuṇāṁ janasya pratidarśayātha
oghebhya uttāraya lokanātha||37||
ye'trā ṭavīmadhyagatā bhramanti
saṁsārakāntāravinaṣṭamārgāḥ|
teṣāṁ svamārgaṁ pratidarśayasva
pramokṣayāryottamadharmavāgbhiḥ||38||
etattavāścaryataraṁ kṛpādbhutaṁ
pravartitaṁ yadvaradharmacakram|
ciraṁ hi tiṣṭha tvamudārabuddhe
mā khalvanāthā janatā bhavet||39||
athāparāpi devatā evamāha|
nāśaṁ prayāsyatyatha yadvināyako
lokastathāndho nikhilo bhaviṣyati|
aṣṭāṅgamārgastrivimokṣahetoḥ
sarveṇa sarvaṁ na bhaviṣyatīha||40||
asmābhirasmiñchubhabījamuptaṁ
vaḥ kāyacetoddharamapramattaiḥ|
tato vayaṁ sarvasukhaiḥ samanvitāḥ
puṇyākarasyāsya hi mā bhavet kṣayaḥ||41||
tena ca samayena bahūni śuddhāvāsadevakoṭīnayutaśatasahasrāṇi tatraiva sannipatitānyabhūvan| tānyapyevamāhuḥ|
mā bhaiṣṭaṁ yūyaṁ na muneravasthā
bhaviṣyati kācidudārabuddheḥ|
pratyakṣapūrvā vayamasya sādho-
rūpāgatā yadbhuvi mārakoṭyaḥ||42||
ṣaṭtriṁśadyojanāni plutarabhasaparā yat samantād vitatya
prāsāsisphītakhaḍgapracurakhararavā bhīṣaṇī mārasenā|
saṁprāptā bodhimaṇḍe vilayamupagatā tatkṣaṇādeva bhītā
prāptārthasyādya kiṁ tatprasṛtayaśaso vighnameva prakuryāt||43||
athāparā devatā prarudantī evamāha|
mārasyaikasya sā senā prāgāsinna mahābalā|
mārakoṭīsahasrāṇāmiyaṁ senā mahābalā||44||
niḥsaṁśayamiha prāpto nāśaṁ lokavināyakaḥ|
yadvināśadayaṁ loko nirāloko bhramiṣyati||45||
atha khalu te śakrabrahmalokapālā bhagavataḥ [pādau parivajyaiva]māhuḥ|
tiṣṭheha sādhu kuru mandadhīnāmasmadvacaḥ kāruṇikapradhāna|
bahudevakoṭyo mahāśoka taptāstāḥ sāṁprataṁ dharmarasena siñca||46||
atha khalu bhagavāṁstāṁ sarvāvatīṁ parṣadaṁ maitryā viśālabhyāṁ nayanābhyām avalokya brāhmeṇa svareṇa tāṁ samāśvāsayannevamāha|
mā bhaiṣṭa yūyaṁ bhavatādya nirbhayāḥ
sarve'pi mārāḥ sagaṇāḥ savāhanāḥ|
śaktā na me bhīṣayituṁ samagrāḥ
romāpyathaikaṁ kimu sarvadeham||47||
āśvāsayāmyadya tu sarvalokaṁ
dharmaṁ sadāhaṁ bhuvi deśayiṣye|
mārgacyutānāmahameva samyag
mārgopadeśaṁ viśadaṁ kariṣye||48||
kṛtāni pūrvaṁ bahu duṣkarāṇi
mayānnapānaṁ vipulaṁ pradattam|
āvāsabhaiṣajyamanalpakaṁ ca
kartuṁ vighātaṁ mama ko'dya śakyate||49||
tyaktā maya hyaśvarathā gajāśca
vibhūṣaṇānyābharaṇāni caiva|
dāsāśca dāsyo nigamāśca rāṣṭrāḥ
kartuṁ vighātaṁ mama kaḥ samarthaḥ||50||
bhāryā sutā duhitṛ kalatravarga-
maiśvaryamiṣṭaṁ bhuvi rājavaṁśaḥ|
datto mayā sattvahitāya kasmā-
ccharīranāśo'dya bhaviṣyati me||51||
śiraśca netre ubhe karṇanāse
hastau ca pādau tanu carma lohitam|
svajīvitaṁ tyaktamapīha dehināṁ
kartuṁ vihiṁsāṁ mama kaḥ samarthaḥ||52||
bavhayo mayātīva hi buddhakoṭyaḥ
saṁpūjitā bhaktimatā sahastam|
śīlaśrutikṣāntiratena nityaṁ
kartuṁ vilopaṁ mamaḥ samarthaḥ||53||
pūrvaṁ mayā vai bahu duṣkarāṇi
kṛtāni me'tīva samāhitena|
saṁchinnagātreṇa na roṣitaṁ manaḥ
kartuṁ vihiṁsāṁ mama ko'dya śaktaḥ||54||
kleśā jitā me nitayo'smi buddhaḥ
sarveṣu sattveṣu ca maitracittaḥ|
īrṣyā ca me nāsti khilaṁ na roṣo
na me samarthaḥ purato'dya kaścit ||55||
jitaṁ mayā mārabalaṁ samagraṁ
parājitā me bahu mārakoṭyaḥ|
yuṣmadvimokṣa niyataṁ kariṣye
mā bhaiṣṭa kasmānna puraṁ pravekṣepa||56||
ye keci diśāsu daśaśvapīha
buddhā hi tiṣṭhanti tu sattvahetoḥ|
tān sarvabuddhānihaikikariṣye
mahardhikāṁścāpyatha bodhisattvān||57||
kṣetraṁ prapūrṇaṁ sakalaṁ kariṣye
jñānena puṇyena ca vāsayiṣye|
taireva buddhaiḥ saha netṛsaṁsthitaḥ
kariṣye buddhānumataṁ ca kāryam||58||
tena khalu punaḥ samayenāprameyāsaṁkhyeyāni devanāgayakṣarākṣasāsura-garuḍa-kinnara-mahoraga-manuṣyāmanuṣya-koṭīnayuta-śatasahasrāṇi bhagavate sādhukāraṁ pradaduḥ| evaṁ cāhuḥ| nama āścaryādbhutāsaṁkhyeyavīryasamanvāgatāya| namo namo mahāścaryasamanvāgatāya buddhāya bhagavate| āśvāsito bhagavatā sadevako lokaḥ parājito bhagavatā mārapakṣaḥ vidhūtaṁ sattvānāṁ sandhikleśakāluṣyam| prahāṇaḥ sattvānāṁ mānaparvataḥ| chinno janmavṛkṣaḥ| vicūrṇito mṛtyusūryaḥ| vidhūto'vidyāndhakāraḥ| prasāditā anyatīrthyāḥ| saṁśoṣitāścatvāra oghāḥ| prajvālitā[ni] dharmolkāni| darśito bodhimārgaḥ| niyojitaḥ kṣāntisauratye| krīḍāpito dhyānasaukhye| avabodhitāni cattvāryāryasatyāni| samuttārito bhagavatā mahākāruṇikena śāstrā janmasamudrāt sadevako lokaḥ| praveśitāḥ sattvā abhayapuram|
atha te devamanuṣyā nānāpuṣpadhūpagandhamālyālaṁkāravibhūṣaṇairbhagavantamabhyarcayitvā bhagavato'rthāya te mārgaṁ śobhayāmāsuḥ| divyavastrapuṣpaduṣyaiśca bhagavantaṁ saṁcchādayanti sma| divyaiśca māndārava-māhāmāndārava-pārūṣaka-mahāpārūṣaka-mañjūṣaka-roca-mahārocotpalakumudapuṇḍarīkaiḥ saṁcchādayāmāsuḥ| yatra bhagavān tau caraṇau niścikṣepa tasmiṁśca mārge ubhayoḥ pārśvayoḥ divyān saptaratnamayān vṛkṣān abhinirmīya divyavastraduṣyahastakarṇaśīrṣābharaṇairalaṁcakruḥ| teṣu ca vṛkṣāntareṣu divyāṁ puṣkariṇīṁ māpayanti sma| śītasvādūdakaviprasannā anāvilā aṣṭāṅgopetavāriparipūrṇā samantāt saptaratnālaṁkārālaṁkṛtā| antarikṣe ca saptaratnamayāni cchatrāṇi dadhire| dhvajapatākāsuvarṇasūtramuktāhārāṁśca suvarṇacūrṇavarṣāśca vavarṣuḥ| rūpyavaiḍūryacūrṇāgarutagara-candana-kālānusāri-tamālapatravarṣāṇi samutsasarjuḥ| gośīrṣoragasāracandanacūrṇaṁ sa tasmin mārge vavarṣuḥ| suvarṇasūtramuktāhāramaṇimuktābhiśca sarvaṁ gaganatalaṁ nānādivyālaṁkārairalañcakruḥ| tatastasya nagarasya ca bahirdhā devamanuṣyā bhagavataḥ pūjākarmaṇe mārgaśobhāṁ cakrire| antarnagara ca mārā mārapārṣadaśca śobhāvyūhairvyūhamāyāsurbhagavataḥ pūjākarmaṇe|
atha khalu bhagavān tasmin samaye śūraṁgamaṁ nāma samādhiṁ samāpede| tena ca samādhinā yathā samāpanna eva mārgaṁ jagāma| tena khalu punaḥ samayena nānāvidhaiḥ kāyarūpaliṅgeryāpathairbhagavāṁstaṁ mārgamabhipratasthe| tatra ye sattvā brahmabhaktikā brahmavainayikāste brahmarūpeṇa bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| yāvad ye śakravainayikā ye nārāyaṇavainayikā ye maheśvaravainayikā ye cāturmahārājavainayikā ye cakravartivainayikā ye koṭṭarājavainayikā ye maharṣivainayikā ye śramaṇavainayikā ye māravainayikā ye strīvainayikā ye siṁhavainayikā ye gajavainayikā ye nāgavainayikā ye asuravainayikā ye śaśabhaktikāḥ śaśavainayikāḥ śaśarūpaliṅgeryāpathena bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| ye sattvā buddhavainayikāste buddharūpaliṅgeryāpathenaiva bhagavantaṁ mārgaṁ vrajantamadrākṣuḥ| sarve ca te sattvāḥ prāñjalayo bhūtvā samabhiṣṭuvantaḥ namaskurvantaḥ pṛṣṭhataḥ pṛṣṭhata samanubaddhā jagmuḥ|
tena khalu punaḥ samayena yo'sāvanuhimavannivāsī jyotīraso nāma ṛṣirmāreṇa pāpīmatā udyojitaḥ sa pañcaśataparivāro rājagṛhasya mahānagaradvārasamīpe [pratīkṣya bhagavato rūpaliṅgeryāpathamapaśyat tathā mārge cāsaṁkhyeyā vṛkṣadevatāḥ pūjākarmaṇe udyuktāḥ| dṛṣṭvedaṁ tasyaitadabhavat| satyavādī maharṣirayaṁ mahānubhāvaḥ pūjārhaḥ]| ..... ..... ..... ..... ..... ..... .....
atha jyotīrasa ṛṣīḥ saparivāro buddharūpaliṅgeryāpathā[nvi]taṁ bhagavantaṁ [dṛṣṭvā pūrvakuśalamūla-sammukhībhūtaḥ].....| sa ratnaketuṁ nāma bodhisattvasamādhiṁ pratilebhe| yaḥ samādhiḥ bhavatyasaṁhāryaḥ sarvasamāpattibhiḥ|
atha jyotīraso maharṣirbhagavataḥ [purataḥ prāñjalibhūtaḥ puṣpaṁ dattvā stutvā ca] abravit|
anantavarṇalokanāthaḥ satyavādī susthitaḥ
bhāsitaste sarva [loka jñānanetrajyotiṣā]|
[sadā sattvahitāya te vīrya maitryabhyudgatā
namaste']dya sattvasārakṣīṇāsaṁganāyaka||
svarṇavarṇakāñcanābha śītalā[ste aṁśavaḥ
sarvasattva bodhilābha hetuguṇa-yojaka]|
[dharmacakravartanena dhvasta] kleśaparvata
paścimā te caryaniṣṭhā bodhijñānakāraṇam||
mahābhi[ṣak sattvasāra lakṣaṇairalaṅkṛtaḥ
deśanāya buddha bhūtvā nāyakādya yācitaḥ]|
chindhi me tvaṁ dṛṣṭijālaṁ tīrṇo jagat tāraye
kiyaccireṇa buddho bheṣye [deśaya narottama]||
[sattva-duḥkha-ogha-bhava-sāgarāddhi tāraya
nirvāṇa kṣeme ca] mārge sthāpaya nirāsrave|
daśadiśāsu ye'pi buddha sāgaropamāguṇaiḥ
[tebhya ahu adhyeṣami bodhicittaparāyaṇe]||
[sarva sattva duḥkhaspṛṣṭa raudra śubha] karkaśai-
stryadhvikañca puṇyamadya kāyavāṅmānasaṁ me|
bhavecca tena [sattva śītībhūtacittakaḥ
nitya-kṣema-buddhakṣetre prāpnuyācca nirvāṇam]||
yāntu sarva sattvavyādhi kleśatoya śuṣyatu
labhantu jñānamindriyāṇi sāravanti [svabhāvataḥ]|
[ye ca sattva badhabandhaduḥkhena upadrutāḥ
te'pi kṣipraṁ santu muktā me ca] puṇyatejasā||
ekaka sattvo sarve sāgaraguṇān labhe
prajñaiva puṇyā[prameya sukhaiḥ sarva tarpaye]|
[samyag dṛṣṭimāpnuvantu dhūtapāpāste drutaṁ]
jātismarāḥ sarve santu sattva dharmacāriṇaḥ||
pāraṁ bhavārṇavasya te tarantu dharmasiddhaye|
[sarvadharmapāraṁgamaṁ buddhañcāpi prasādaye]||
[tiṣṭha] kalpānaprameya dharmavṛṣṭi varṣayan|
snāpayantu sarvasattva dharmameghavāriṇā||
kāyena [manasā vācā mayā yadatyayaṁ kṛtam]|
[pratideśye buddhasaṁghamadhyeṣye] sattvagauravāt||
nāhaṁ ca bhūyaḥ pāpadṛṣṭikarma samācare|
acintiyān sadā[dṛṣṭvā]pudgalān [purataḥ sthitān]||
[yatkiñcinme puṇyamasti tadbodhi nāmaye] punaḥ|
sarva caryāṁ sattvahetoḥ sarvaduḥkhaṁ samutsahe||
niyojaye sarvasattva bodhimārge [uttame]|
[prajñābhūta sāgaraṁ ca kalpakṣetraṁ vicaraye]||
prāpaṇīyo yato bodhisparśo bhavedviśuddha hi|
sarvasattvakṣāntibhūmau sthito [nūnaṁ bhavecca saḥ]||
prāpnuyāmabhijñā pañca vādisiṁha[sya antike]|
[dṛṣṭvānāsaṅga nāyaka śāstraṁ sarvatra deśaya]|
sa ce bhaviṣye buddho loke sarveṣāṁ dharmasārathiḥ|
nikṣipīya muktapuṣpacchatrāmbare sthiteyu ye||
[te bhavantu devanāgayakṣādīnāṁ vaśānugāḥ|
tvatpādavandane]śireṇa kampatāṁ ca vasundharāḥ||
atha khalu jyotīrasa ṛṣistāni puṣpāṇi yena bhagavāṁstenopari pra[kṣaptāni| tāni ca] ekacchatrastasthau| yaṁ dṛṣṭvā jyotīrasaḥ ṛṣirbhūyasyā mātrayā nirāmiṣeṇa prīti-saumanasyena udvelyamāno bhagavataḥ pādayoḥ nipapāta| samanantaranipatitaśca jyotīrasa ṛṣīrbhagavataścaraṇayoḥ| atha tāvadeva [trisāhasramahāsāhasraloka]dhātuḥ ṣaḍvikāraṁ pracakampe| yāni ca tatrāprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi [nirudvegacittāni] prāptānyabhūvan| ye ca gajavainayikāḥ sattvāste gajarūpeṇa sugataṁ dṛṣṭvā saṁtṛptāḥ yena maharṣistenopari puṣpāṇi prakṣipya tāni ca ākāśe saṁsthitāni| taṁ ca pṛthivīkampaṁ dṛṣṭvā bhūyasyā mātrayā āścaryaprāptā bhagavataścaraṇayornipetuḥ| ye'pi buddhavainayikāḥ sattvāste sarve bhagavato buddhaveśaṁ dṛṣṭvā āścaryaprāptā abhūvan|
atha bhagavān śūraṅgamāt samādhervyudatiṣṭhat| tasmācca samādhervyuthitaṁ [dṛṣṭvā buddhavainayikāḥ sattvāḥ atīva] prītiprāmodyajātā bhagavantaṁ yathālabdhaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇālaṁkārairabhyavakiran ca imā gāthā abhāṣanta|
uttiṣṭha śighraṁ śṛṇu vyākariṣye
maharṣe bodhāyeti nāyako'bravīt|
[mahānubhāvena] dharā cakampe
kusumā[ni ca cchatrabhūtāni nabha]si||
[tvaṁ no'si buddho] dvipadapradhāno
vibho [tathā] lokahitāya śāstā|
anantapuṇyo gaganapramāṇa-
strailokyasāro jagataḥ [pradīpaḥ]||
[atha jyotīraso bodhisattvo mahā]sattvo bhagavantametadavocat| kīdṛśaṁ bhagavan tadbuddhakṣetraṁ bhaviṣyati yattrāhaṁ dharmacakraṁ pravarttiṣye| bhagavānāha..... .....|
..... ..... ..... .....
..... ..... ..... .....
[ṛṣijyotīrasaprasādaparivarto nāma caturthaḥ ||4||]
pañcamaḥ parivartaḥ
[atha tasmin samaye buddh]kṣetre koṭīśatamārāste [sarve] saparivārā yena bhagavān śākyamuni[stathāgatastenopasaṁkramyāgrato nyaṣīdan|]
[atha māraḥ pāpīmān] yena bhagavāṁstenāñjaliṁ praṇamyaivamāha|
bhagavan śaraṇaṁ yāmi vipra[kṛṣṭena cetasā|
śīghraṁ mocaya bandhānmāṁ dharmacaryāṁ ca sandiśa||
bhagavānāha|
na cāhaṁ tvāñca] vāremi gacchantaṁ cāgataṁ punaḥ|
mārgaṁ tvaṁ yat prajānīṣe gaccha yena [yathecchasi]||
[pāpīmānāha|
yadāhaṁ gantumicchāmi sānandaṁ viṣayaṁ svakam|
pacabhirbandhanairbaddhamātmānamīkṣe gautama||]
bhagavānāha|
sarva kalpa prahī[ṇā me mukto'hamiha bandhanāt|
hiṁsā caiva mayā tyaktā sattvān bandhācca mocaye||
atha bhagavān buddha]cakṣuṣā sarvamidaṁ buddhakṣetraṁ kṣitigaganasthaiḥ satvaiḥ paripūrṇamava[lokya evamāha|
prahāya saṁśayān] sarvān tūṣṇīṁ bhūtvā tadantaram|
[śṛṇu hi vacanaṁ me'dya sarvaṁ tvaṁ susamāhitaḥ||]
durlabho loke saṁbuddho dharmasaṁghaḥ sudurlabhaḥ|
[durlabhā śraddhādhimuktirbodhicaryā sudurlabhā||
durlabhaṁ lokanāthāsyād dharmasya śravaṇaṁ tathā|]
durlabhaḥ[sa]mayo hyekaḥ kṣāntiryatra niṣevyate||
[loke hi durlabhaṁ pāpasaṅkalpasya prahāṇakam||
duralabhaṁ cittadamanaṁ durlabhā śūnyabhāvanā|
durlabhā bo]dhicaryā vai yathā cīrṇā mayā purā||
deśayiṣyāmi yuṣmākaṁ puṣpamātra[midaṁ tataḥ|
yuṣmākaṁ bhāṣayiṣyāmi yena bo]dhiḥ samṛdhyate| |
kumalāṁstrīn prahāyeha śāstuḥ śṛṇuta bhāṣitam|
[oghānāṁ pāravādī tvaṁ tṛṣṇājālaṁ parityaja ||
trivimokṣe ca saṁsthāya trisaṁvarasthito bhava|]
[trai]dhātukāśca ye kleśāstānaśeṣān vidhunīhi||
triratnavaṁśapūjārthaṁ yūyaṁ..... ..... .....|
..... ..... ..... prahāsyati viśeṣataḥ||
traidhātukavinirmuktāṁ kṣāntiṁ lapsyati śāmikīm|
caturdiśi..... ..... ..... .....||
cakṣūrūpaprasaṅgena kāyavāk cetanāvṛtaiḥ|
caturdhyānavihīnaiśca..... ..... .....||
..... ..... .....viparyāsacatuṣṭayāt|
mocayanti ca te sattvāṁścaturoghebhya īśvaraḥ||
..... ..... ..... .....
..... ..... ..... [bodhisattva] viśāradaḥ||
samprajñānena chindanti sattvānāṁ bhavabandhanam|
pañcaskandhapari[jñāna]..... ..... .....
..... ..... .....deśayet kṣipraṁ buddhānāṁ yūyamagrataḥ|
prahāya pāpaṁ niḥśeṣaṁ pāraṁ yāsyaku[tobhayam]||
..... ..... ..... vaśena hi|
pāpamitraprahīṇāstu pāpadṛṣṭivivarjitāḥ||
smṛtvā saṁsāra [duḥkhaṁ]..... ..... .....|
.......[niḥsvabhā]vo'sti na dravyaṁ nāpi lakṣaṇam||
ṣaḍindriyaṁ yathā śūnyaṁ kārako'tra na vidyate|
ṣaṭ sparśāyatanānyevaṁ śūnyānyapi vijānatha||
bhāvametaṁ nirīkṣadhvaṁ ya..... [nirīha]kāḥ|
yairjñātā nirjarāste vai eṣa mārgo hyanuttaraḥ||
..... ..... ..... .....
..... ..... ..... .....
trayodaśākāra ..... ..... .....|
..... ..... ..... .....||
[tasmin samaye bhaga]vataḥ apratihatena puṇyabalavaiśāradyavegakuśalamūlaniṣyanda.....| aprameyāsaṁkhyeyākṣobhyagaṅgānadīvālukopamā aśūnyāḥ śūnyāsu pañca kaṣāyeṣu.....aprameyāsaṁkhyeyāni sattvakoṭīnayutaśatasahasrāṇi atīva nirā[miṣa]..... [vi]citrāṁ samādhikṣāntidhāraṇīṁ pratilebhire| iha buddhakṣetrasaṁnipatitaḥ ..... pratilābho'bhūt| tribhiryānairaprameyāsaṁkhyeyāḥ sattvā niryāṇamavāptāḥ.....| [atha bodhisattvo mahāsattvaḥ jyotīrasa ṛṣīḥ saṁhṛṣṭaḥ padmāsa]naṁ puṣpasaṁcchannamabhinirmīya tasya padmasyāropaṇārthaṁ yena bhagavān [tena prāñjaliṁ kṛtvedamavocat|
sarvalokaṁ] samīkṣya dharmasetuṁ sṛjasva sacarācaraloke|
kṣetraṁ samīkṣya pūrṇaṁ kṛta ..... .....||
[kle]śahatānāṁ prajñopāyau pratidarśayāpratimapadme|
abhiruhya nātha pra[varṣa dharmavṛṣṭim].......
..... ..... ..... .....
..... ..... ..... .....
lakṣaṇaparivarto nāma pañcamaḥ||5||
ṣaṣṭhaḥ parivartaḥ
teṣāṁśca buddhānāṁ bhagavatāṁ samādarśanenaiva buddhakṣetrāntargatānāṁ [sattvānāṁ rāgadveṣamohādīni]..... sarveṣāṁ cittacaityeṣu praśemuḥ| ekaikaśca sattva evaṁ saṁjānīte.....māmekaikastathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanadharmaṁ deśaya[ti].....|
tena khalu punaḥ samayena ye asmin kṛtsne buddhakṣetre antargatāḥ sarvasattvāḥ sarvandriyopastabdhāḥ .....yattvasmākaṁ buddhā bhagavanto dharmaṁ deśayantu| asmākaṁ bhadanta svagataṁ dharma vayaṁ buddhānāṁ bhagavatāṁ dharmeṣu pratipa[tsyāmahe].....|
[tena khalu punaḥ samayena apareṣāṁ buddhānāṁ bhagavatāṁ pūjākarmaṇe] sa śākyamunistathāgato gandhavyūhātikrāntena paramottamaviśiṣṭena udāreṇa gandhena sarvamidaṁ buddhakṣetraṁ sphuṭamakarot..........|
[buddhānāṁ bhagavatāṁ pūjā]karmaṇe sarvabuddhakṣetrāntargatāśca sarvasattvā nānāratnapuṣpamālyavilepanernānācchatradhvajapatākālaṅkāraiḥ .....buddhānāṁ bhagavatāṁ pūjākarmaṇe evamāha| samanvāharantu buddhā bhagavanto ye kecit etarhi daśasu dikṣu lokadhātau.....|
[a]haṁ pūrvapraṇidhānenaivaṁ pratikūle pañcakaṣāye loke anuttarāṁ samyaksambodhim abhisaṁbuddho naṣṭāśayānāṁ pranaṣṭamārgāṇām [avidyāndhānāṁ tamisrabhūtānāṁ kleśā]kṣiptānāṁ trayapāyasaṁprasthitānāmakuśalasamavadhānānāṁ sarvakuśalarahitānāṁ sarvavidvatpari[varjitānāmānantaryakṛtānāṁ saddharmavarjitānāṁ] caryāpavādakānām akṛpāśayānāṁ sattvānāṁ kāruṇyārthaṁ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanā[ya grāmanagaranigamajanapadān] padabhayāmupasaṁkramāmi| sattvahitārthaṁ svalparūkṣavirasaparamajagupsitaṁ pratikūlamāhāraṁ [bhakṣayiṣyāmi| teṣāṁ kuśalamūlajananārthaṁ] karpāsabhaṅgacīvarapāṁsukulāni prāvṛṇomi| parvatagirikandaravanaṣaṇḍa-[śūnyāgāra-śmaśāna-] śayyāsanaṁ paribhunajmi| upāyakauśalyamahākaruṇā
..... ..... ..... .....
..... ..... ..... .....
[vīryasannahanena vividhāṁ kathāṁ] kathayāmi| kṣatriyebhyo rājaiśvaryakathāṁ kathayāmi| brāhmaṇebhyo veda-nakṣatra-kathāṁ kathayāmi| amātyebhyo janapadakarmāntakathāṁ kathayāmi| vaṇigbhya krayavikrayakathāṁ kuṭumbebhyaḥ karmāntābhiniveśakathāṁ strībhyo varṇālaṅkāraputraiśvaryasapatnakathāṁ śramaṇebhyaḥ [kṣāntisauratyatrikarmavīrya]kathāṁ kathayāmi| sattvaparipākāya aprāptasya prāptaye niyunajmi| anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai [amuktānāṁ mocanāya] nānāvidhāni duḥkhānyutsahāmi| sattvaparipākāya janapadacaryāṁ carāmi|
atha ca punarye ime sattvāstatra māmākrośanti paribhāṣanti [īrṣyānvitena] dharmeṇābhūtenābhyākhyānti kuhana-lapana-māyāśāṭhya-mṛṣāvāda-pāruṣyaiḥ strīvacanairabhyākhyānti pāṁsubhirmāmavakiranti| śastraviṣāgni[cakratomaraśarakhaḍgaśakti]paraśvadhaśūlāyudhavṛṣṭibhirmama vadhāya parākrāmanti| hastyāśīviṣasiṁhavyāghravṛṣamahiṣavṛkamahānagnāṁśca madvadhāyotsṛjanti| [mamāvāsavihārakūṭāgārān] aśucinā durgandhenāpūrayanti| macchrāvakāṇāṁ cāntarnagaramanupraviṣṭānāmime anāryāḥ sattvāḥ anācāreṇa nṛtyagītenānuvicariṣyanti| [śatasahasro]pāyairmadvadhāyodyuktāḥ śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanetrīprabhedāya [mama dharmacāriṇāṁ] māraṇāyodyuktāḥ| tat khalvetarhi sarve buddhā bhagavantasteṣāṁ buddhānāṁ bhagavatāṁ [dharma]netrīm avalokayata| yathā te buddhairbhagavadbhirasmin kliṣṭe pañca[kaṣāyayukte kāle] mahāsannipātaṁ kṛtvā saddharmanetrīcirasthityarthaṁ sarvamārabalaviṣayapramardanā[rthaṁ] sarvatriratnavaṁśasthityanupacchedārthaṁ sattvānāṁ kuśalamūla[vardhanārthaṁ sarva]parapravādasahadharmanigrahārthaṁ sattvānāṁ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭi [kāyavāṅmanaḥkleśa] praśamanārthaṁ sarvagṛhagrāmanagararāṣṭrarakṣaṇārthaṁ sarvaśāṭhyaviṣa[kākhordamohanaduḥsvapnadurdarśa]nārthaṁ sarvadhānyauṣadhiphalapuṣparasasattvopajīvyarthaṁ kṣatriyabrāhmaṇaviṭśūdrakuśalacaryāniyojanārthaṁ bodhisattva[cittotpādapāramitāpūra]ṇārthaṁ bodhisattvānāṁ mahāsattvānāmupāyajñānakauśalyasmṛtimatigati-śauryapratibhāṇavivṛddhyarthamabhiṣeka-bhūmi-samāśvāsāvatārajñānapāraṅgamārthaṁ taiḥ pūrvakaistathāgatairarhadbhiḥ saṁbuddhairayaṁ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanī-dharaṇī-mudrāpada-prabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito'dhiṣṭhito'nyonyamanumoditaḥ|
tat sādhu| evamevaitarhi ye daśasu dikṣu buddha bhagavantastiṣṭhanto yāpayanta iha mama buddhakṣetre pañcakaṣāye pṛcchā[yai] samāgatāḥ saṁniṣaṇṇāḥ sannipatitāste sarve asya buddhakṣetrasyārakṣāyai imaṁ vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṁ dharmaparyāyaṁ bhāsadhvamadhitiṣṭhatanyonyaṁ bhāṣadhvamanumodadhvaṁ sarddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṁ yathā pūrvoktaṁ vistareṇa yāvadanāvaraṇajñānapāraṅgamārthamanukaṁpāyai mamadhyeṣaṇāya ca yadiha buddhakṣetre dharmanetrī ciraṁ tiṣṭhet| anatikramaṇī sarvaparapravādibhiravipralopadharmiṇī syāt| triratnavaṁśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ syāt|
athe te buddhā bhagavanta evamāhuḥ| evametat avaśyamevāsmābhirbuddhakāryai karaṇīyam| iha buddhakṣetre dharmanetrīmadhiṣṭhā syāmaḥ cirasthitaye sarvamāraviṣayabalapramardanāya yāvadanāvaraṇajñānapāraṅgamāya yānimān vajradharmasamatāpratītya-dharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇadharmaparyāyan bhāṣiṣyāmaḥ| śṛṇvantu sarvasattvāḥ ye kecidiha buddhakṣetre'ntargatāḥ| tadyathā| aṅkara aṅkara| bhaṅkara prabhaṅkara| bhayaviha| mitra bhase| akhe akha saṁvare| dome domante| kevaṭe keyūre| samavahane samantabhadre| dharme dharme dharmake| japhale mitrānuphale phalavate| gaṇe gaṇaparante| hili hili| hili hilike| jambhavate| ṭakaṭe ṭakante ṭakavarante| ghanavahante| hirinte śirinte| viṁdruvate| govāhe| jure mitra| jure juṣe| agre avame| satya tathatā| huli hile candre| samadharme dharme| kucuru mucuru| acidra| cili cilili| cavaha| culu culu| mitravaha| kulu kulu| sara sara| kuṭu kuṭu| mahāsarasara| tuṭu tuṭu| mahāsatyahṛdaya| puṣpe supuṣpe| dhūmaparihare| abhaye| rucire| karakṣe| abhayamastu| vivaha titile mamale paśvakha| śiśira śiśira| lokavināyaka vajre vajradhare vajravate| vajramate vajradade| cakravajre| cakre cavate| dhare dhare| bhare bhare| pūre ṭara| huhure| bhaṁgavaṁvare| śara śaca cili curu pūre| maṇḍane maṇḍane| gagaraṇe| muhūrte sarvamuhūrtake| dhidhirayani makhiśvaralayaṇi riṣinijani dharavaci| caṇḍālī me me sarvasasyādhiṣṭhitā| ācchidyantu vāhanām| mini phalavati ojāgre vicini| vanaraha| vuvure| guru guru| muru muru| hili hili| hala hala| kākaṇḍavaha hihitāṁ| āyuhana| kuṇḍajvāla| bhase gardane| ādahati| mārgābhirohaṇi| phalasatye ārohavati| hili hili| yathā vajrāya svāgra yathāparaṁ ca hṛdayavāha| satyaparibhāva mārgābhirohaṇe acalabuddhi dada pracala pacaya| piṇḍahṛdaya candracaraṇa| acale śodhane prakrinimārge| il[ili]le| prabhe sāravrate| sarvatathatā satyānugate| anāvaraṇavrate| alatha aṅgure śamini vibrahmavayohi| ahite avāṇi| niravayava aciramārga| lana laghuṁsare| triratnavaṁśe dharmakāya jvalacandre| samudravati| mahadbhūtavyaya| samudravegavadhārṇimudreṇa makhimudra| surapratisaṁviddhamudra| āvartani| saṁmoha| skaravidyutarase kṣiti| mudrito'si| ye kecit pṛthivī vaha vaha vaha vaha| kīṭakapaṭa| śaila pratītya hṛdayena mudritā dhāraṇī| dhara [dhara dhara]| dantilā dantindālā huska sarvahṛdaya mudrito'si| jaḍa javaṭṭa jakhavaṭa sumativati mahadbhūta mudrita| ye kecit ṣaḍāyatananisṛtādbhutā ini mine| sacake ghoṣasacane| mudritacaryādhiṣṭhānavākpathānanyathā| mahāpuṇyasamuccayāvatāra| mahākaruṇayā mudrita| sarvasamyak pratipat cirabhadraṁ jvalatu dharmanetrī| sarve munivṛṣabhāḥ mahākaruṇasamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā|
atha tāvadeva te sarvabuddhakṣetrāntargatāḥ sarvasattvāstrīṣkṛtyaivamāhuḥ| namaḥ sarvabuddhebhyaḥ| namo namaḥ sarvabuddhebhya iti| evaṁ cāhuḥ| aho mahāścaryo munisaṁnipātaḥ| aho mahāścaryo bodhisattvānāṁ mahāsattvānāṁ mahāśrāvakāṇāṁ ca saṁnipātaḥ| aho vata mahāścaryādbhutāśrutapūrvo'yaṁ vajradharmasmatā-pratītya-dharmahṛdaya-sarvadharma-samucchraya-vidhvaṁsanī-dhāraṇī-mudrāpadaprabheda-praveśavyākaraṇo dharmaparyāyaḥ| sarva-śāstṛśāsana-dharmanetrī-triratna-vaṁśādhiṣṭhāna-nirdeśo māraviṣaya-balavidhvaṁsano mārapāśasaṁcchedanaḥ sarvaśatrunigraho dharmadhvajocchrāpaṇaḥ dharmapakṣarakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham| etarhi sarvabuddhairbhagavadbhirayaṁ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṁsanadhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ| sarvasattvahṛdayamudrā sarvamahābhūtasaṁskāraṣaḍāyatanaparikarma yāvat sarvasattvānāmānuttaraparinirvāṇapratilābhāya| asmin khalu punardhāraṇīvyākaraṇe bhāṣyamāṇe triṁśadgaṅgānadīvālukāsamānāṁ bodhisattvānāṁ mahāsattvānāṁ dhāraṇīnirhārasamādhikṣāntipratilābho'bhūt|
tena khalu punaḥ samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalirbhūtvā samantato'valokya buddhādhiṣṭhānena svarddhibalānubhāvena sarvamidaṁ buddhakṣetraṁ svareṇapūrya evamāha|
durlabhā jinacandrāṇāmīdṛśī pariṣat punaḥ|
vidvāṁso durlabhāścai[va] bodhisattvā mahāvratāḥ||
īdṛśāyāśca mudrāyāḥ śravaṇaṁ paramadurlabham|
yeyaṁ kāruṇikairnāthairdhamanetrī svadhiṣṭhitā||
sarveṣāṁ mārapakṣāṇāṁ śatrūṇāṁ ca parājayaḥ|
ratnatrayānupacchedaḥ saṁbuddhaiḥ samadhiṣṭhitaḥ||
sarvāvaraṇanāśāya kṣānti-sauratavardhinī|
sattvānāmāvarjanī ceha rājyarāṣṭrasya pālanī||
vāraṇī duṣkṛtasyeha kudṛṣṭi-pratiṣedhanī|
āśvāso bodhisattvānāṁ bodhimārga-pradarśanī||
pāramitāvardhanī caiva bhadracaryā-prapūraṇī|
upāyajñāna-pratibhāna-vṛddhyai apyadhiṣṭhitā|
saṁgrahaḥ śuklapakṣasya dhāraṇīṣvaparājitā|
nirañjanā bodhimārgasya jvālanī dharmasākṣiṇām||
sarvā vinīya vimatirdharaṇīṣvadhimucyate|
eṣa vai sakalo mārgo yena bodhiḥ pravartate||
vayaṁ bhūyaḥ pravakṣyāmo dhāraṇīmaparājitām|
dharmabhāṇakarakṣāyai śrotrāṇāmabhivṛddhaye||
chandaṁ dadāti ko nvartho bodhisattvo mahāyaśāḥ|
anāvaraṇābhāvāya sattvānāṁ hitavṛddhaye||
tena khalu punaḥ samayena gaṅgānadībālukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivamāhuḥ| vayamapyasyāṁ dhāraṇyāṁ chandaṁ dadāmo'dhitiṣṭhāmaḥ| yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṁcchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṁsthite chatradhvajapatākocchrāpite svalaṁkṛte maṇḍalamāle mṛdusukhasaṁsparśe siṁhāsane abhiruhya imāṁ dhāraṇīṁ saṁprakāśayet na cāsya kaścit cittasaṁkṣobhaṁ kāyasaṁkṣobhaṁ manaḥsaṁkṣobhaṁ vā kariṣyati| na cāsya kaścit kāye śvāsaṁ mokṣyati śīrṣarogaṁ ca kartuṁ śakṣyati| nedaṁ sthānaṁ vidyate| na kāyarogaṁ vā na jivhārogaṁ vā na dantarogaṁ nākṣirogaṁ na grīvārogaṁ na bāhurogaṁ na pṛṣṭharogaṁ na antrarogaṁ nodararogaṁ na śroṇīrogaṁ na ūrurogaṁ na jaṅghārogaṁ kaścit kartuṁ śakṣyati| na cāsya svarasaṁkṣobho bhaviṣyati| yaśca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṁkṣobhaḥ svarasaṁkṣobho vā syāt tasyemāṁ dhāraṇīṁ vācayataḥ sarvo niḥśeṣaṁ praśamiṣyati| karmaparikṣayāt svasti bhaviṣyati| ye'pi tatra dharmaśrāvaṇikāḥ saṁnipatiṣyanti teṣāmapi na kaścit dhātusaṁkṣobhaṁ kariṣyati svarasaṁkṣobhaṁ vā| ye ca tatra imāṁ dhāraṇīṁ śroṣyanti teṣāṁ yadaśubhena karmaṇā dīrghaglāniḥ dhātusaṁkṣobho vā svarasaṁkṣobho vā syāt tat sarvaṁ parikṣayaṁ yāsyati|
atha khalu candraprabhaḥ kumārabhūto yena te buddhā bhagavanto gaṅgānadīvālukāsamā bodhisattvaparivārāstenāñjaliṁ praṇamyaivamāha| samanvāharantu me buddhā bhagavanto'syāṁ dhāraṇyāṁ chandaṁ dadatu| tad yathā| kṣānte asamārūpe| maitre somavate| ehi nava kuṁjave| nava kuṁjave nava kuṁjave| mūlaśodhane| vaḍhakha vaḍhakha| māratathatā-pariccheda| vahasa vahasa| amūle acale dada| pracale vidhile ekanayapariccheda| caṇḍinavorasatṛṇe bhūlare bhūsaratṛṇe khagasuratṛṇe snavasuratṛṇe bhūtakoṭe paricchede| jalakha jalakhavaye| jalanāmaśakha kakakha| haha haha| huhu huhu| sparśavedanapariccheda| amamā numama khyama-masa mudrava| mudra khasaṁskārāṇāmaṁpariccheda| bodhisattvākṣativima mahāvima bhūtakoṭi ākāśaśvāsapariccheda| svāhā|
tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvāste ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrāste ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṁ pradaduḥ| te ca buddhā bhagavanta evamāhuḥ| mahābalavegavatī sarvaśatrunivāriṇī vata iyaṁ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvadanāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandā iyaṁ dhāraṇī bhāṣitā|
tena khalu punaḥ samayena bhuteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato'mitāyuḥ purato niṣasāda paramavarṇapuṣkalatayā samanvāgato divyābhikrāntaiḥ paramodārairvastrālaṅkāraiḥ puṣpagandhamālyavilepanaiścābhyalaṁkṛtaḥ| atha bhūteśvaro mahābrahmā utthāyāsanādañjaliṁ praṇamyaivamāha| adhitiṣṭhantu| me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṁ yadaham idaṁ kṛtsraṁ buddhakṣetraṁ svareṇābhivijñapayeyam| na ca me atra kaścid vighno bhavet| yat idametarhi dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ cārthāya tādṛśīṁ mantrapadarakṣāṁ bhāṣeta yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo vā nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado vā nāgapārṣadī vā nāgaputrako vā nāgaputrikā vā vistareṇa kartavyaṁ yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado vā piśācapārṣadī vā piśācaputrako vā piśācaputrikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṁkrametāntaśo dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ vā ekaromakūpamapi viheṭhayed vihiṁsayed vilopayet ojo vā haret śvāsaṁ vā kāye prakṣipet duṣṭacitto vā prekṣeta antaśaḥ ekakṣaṇamapi teṣāmahaṁ yāvat mārāṇāṁ manuṣyā-manuṣyāṇāṁ pratiṣedhaṁ daṇḍaparigrahaṁ vā kuryām| jṛmbhaṇaṁ mohanaṁ śapathaṁ dadyām| abhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṁ yadahamidaṁ kṛtsnaṁ buddhakṣetraṁ svareṇāpūrayeyam| kaścātra me sahāyo bhaviṣyatīti| atha khalu te buddhā bhagavantastūṣṇīṁbhāvenādhivāsayāmāsuḥ|
tatra ca śikhindharī nāma śakro jāmbūnadamayena niṣkāvabhāsenālaṁkṛtakāyo nātidūre niṣaṇṇaḥ| atha śikhindharaḥ śakro bhūteśvaraṁ brahmāṇam evamāha| mā bhagini amitāyuṣastathāgatasya purato niṣīdasva| mā bhaginī atra pramādyasva| mā bhagavantaṁ viheṭhaya| tat kasya hetoḥ|
prapaṁcābhiratā bālā niṣprapañcāstathāgatāḥ|
saṁskāraṁ darśayiṣyanti cotpādavyayalakṣaṇam||
sarvarūpākṣarapadaprabhedatathatānayaprāptāstathāgatāḥ| na bhagini tathāgatastathatāṁ virodhayati ekasamatayā tathatayā yadutākāśasamatayā| ākāśamapyasamāropa-trisaṁskāravyayalakṣaṇam| yathākāśamakalpamavikalpaṁ saṁskāreṣu evameva tathāgataḥ| kāmaguṇān na prapañcayati na kalpayati na vikalpayati nādhitiṣṭhati nābhiniviśati| evaṁ na jīvaṁ na jantuṁ na poṣaṁ na pudgalaṁ na skandhāyatanāni prapañcayati nābhiniviśati nādhitiṣṭhati na kalpayati na vikalpayati| kathaṁ nāma tvaṁ bhagini tathāgatakāyaṁ prapañcayasi|
amitāyustathāgata āha| samīkṣya devānāmindra vācaṁ bhāṣasva| mā te syāddīrgharātramaniṣṭaṁ phalam| mahāsatpuruṣo hyeṣa bahubuddhakṛtādhikāro'varopitakuśalamūlo buddhānāṁ bhagavatāmantike| anena punaḥ satpuruṣeṇa tathāgatapūjākarmaṇe svalaṁkṛtastrīrūpamabhinirmitam| mā tvamenaṁ strībhāvena samudācara|
atha śikhindharaḥ śakro bhūteśvaraṁ brahmāṇamevamāha| kṣamasva kulaputra mamānukampāmupādāya| mā cāhamasya bhāṣitasyāniṣṭaṁ phalaṁ prāpnuyāmiti| atha kautūhaliko bodhisattvā āha| yadi bhagavan śakraṇedaṁ vacanamapratideśitamabhaviṣyat kiyāṁstasya phalavipākaḥ| amitāyustathāgata āha| yadi kulaputra anena na pratideśitamabhiṣyat caturaśītijanmasahasrāṇi kāmagarbhaparibhūtastrībhāvaḥ parigṛhītaḥ syāt| tasmāttarhi rakṣitavyaṁ vākkarma| pratibhā[tu] te kulaputrādhiṣṭhitastathāgataistava svaramaṇḍalavāgvyāhāraḥ|
atha bhūteśvaro brahmā buddhādhiṣṭhānena prāñjalidaśadiśo vyavalokyaivamāha| samanvāharantu māṁ buddhā bhagavanto bodhisattvāśca mahāsattvā mahāśrāvakāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścātra cchandaṁ dadatu yasyāyamabhiprāyaḥ syāt| iyaṁ dharmanetrī cirasthitikā bhavet| dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ ca pratipattiyuktānāṁ mā viheṭho bhavediti| sa ca me cchandaṁ dadātu yacca paścime kāle na mārā[na] manuṣyāmanuṣyāsteṣāṁ viheṭhaṁ kuryuḥ|
atha sa bhūteśvaro brahmā teṣāṁ duṣṭacittānāṁ pratiṣedhanāya śapa[thagraha]ṇāyoccasvaraśabdaṁ mumoca| tena ca śabdena sarvāmimāṁ lokadhātumāpūrayāmāsa| tena khalu punaḥ samayena sarve brahmendrā ekakaṇṭhenaivamāhuḥ| vayamasyāṁ dhāraṇyāṁ chandaṁ dadāmaḥ| svayaṁ ca paścime kāle imāṁ dhāraṇīṁ dhārayiṣyāmaḥ prakāśayiṣyāmaḥ saddharmaṁ rakṣiṣyāmaḥ tāṁśca dharmabhāṇakān dharmaśrāvaṇikāṁśca pratipattiyuktān rakṣiṣyāmaḥ| vada tvaṁ satpuruṣa| vayaṁ buddhānāṁ bhagavatāṁ bodhisattvānāṁ mahāsattvānāṁ ca mahāśrāvakāṇāṁ ca purato'syāṁ dhāraṇyāṁ chandaṁ dadāmaḥ|
atha khalu bhūteśvaro brahmā evamāha| adhitiṣṭhantu me buddhā bhagavanto bodhisattvā mahāsattvā mahāśrāvakāśca| tad yathā|
amale vimale gaṇaṣaṇḍe| mahāre caṇḍe mahācaṇḍe| came mahācame| some sthāme| avaha vivaha| aṅganī netrakhave mūlaparicchede| yakṣacaṇḍe piśācacaṇḍe āvartani saṁvartani| saṁkāraṇi jambhani mohani uccāṭani| hamaha maha maha maha| ākuñcane khagaśava| amale amūla parivarte asārakhava svāhā|
ya imānatikramenmantrān na cared gaṇasannidhim|
akṣi mudret sphālet śīrṣamaṅgabhedo bhavedapi||
tad yathā| acaca avaha| cacacu krakṣa cacaṭa cacāna| khaga caca cacacaca na ca| amūla caca amūla cacaha māmūla cacaha mūla mūpaḍa mahā svāhā|
atha tāvadeva sarve brahmendrā yāvat pi[śā]cendrāḥ sādhukāraṁ daduḥ| evaṁ cāhuḥ| atīva mahāsahasrabalavegapramardanāni etāni mantrapadāni| pāśo'yaṁ saktaḥ sarvāhitaiṣiṇāṁ bhūtānāṁ kutaḥ punasteṣāṁ jīvitam| bhūteśvaro brahmā evamāha| ye duṣṭāśrayā akṛpā akṛtajñā bhūtāḥ sattvānāṁ viheṭhakāmā vā mārapārṣadyā vā avatāraprekṣiṇo buddhaśāsanābhiprasannānāṁ rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāmabatāraprekṣiṇa upasaṁkrameyuḥ| agramahiṣīṇāṁ putraduhitṝṇāṁ cāntaḥpurikāṇāṁ vāmātyabhaṭabalāgrapārṣadyānāmanyeṣāṁ vā buddhaśāsanābhiprasannānāṁ strīpuruṣadhārakadhārikāṇāsupāsakopāsikānāṁ vā dharmabhāṇakānāṁ dharmaśrāvaṇikānāṁ bhikṣūṇāṁ bhikṣuṇīnāṁ vā dhyānasvādhyāyābhiyuktānāṁ vaiyāvṛtyābhiyuktānāṁ vā avatāraprekṣiṇa upasaṁkrameyuḥ| antaśaḥ eka[muhūrtamapi sattvānām] ekaromakūpamapi viheṭhayeyuḥ vihiṁsayeyurvipralopayeyuḥ| ojo vā apahareyuḥ śvāsaṁ vā kāye prakṣiperan duṣṭacittā vā prekṣeran klinnadurgandhakāyānāṁ teṣāṁ mārāṇāṁ yāvanmanuṣyāmanuṣyāṇāṁ saptadhā mūrdhā sphālet akṣīṇī caiṣāṁ viparivarteran hṛdayānyucchuṣyeran śvitrā bhaveyuḥ klinnadurgandhakāyā ṛddhiparihīnā bhūmiśca teṣāṁ vivaramanuprayacchet| vāyavaśca tān caturdiśaṁ vikṣepeyuḥ| pāṁsubhiravakīrṇāstatraiva vikṣiptacittā paryaṭeyuḥ| ye bhūmicarāste pṛthivīvivaram anupraviśeyuḥ caturaśītiyojanasahasrāṇi adhastatraiva teṣāmāyuḥparikṣayaḥ syāt| ye jalacarā duṣṭabhūtā buddhaśāsane nābhiprasannāḥ syuḥ rājñāṁ kṣatriyāṇāṁ buddhaśāsanābhiprasannānāṁ yāvadvaiyāvṛtyābhiyuktānāṁ bhikṣūṇāṁ viheṭhaṁ kuryusteṣāmapi tathaiva saptadhā mūrdhā sphālet| yāvattatraiva teṣāmāyuḥparikṣayaḥ syāt ya imān mantrānatikrameyuḥ| api ca yasmin viṣaye iyaṁ māramaṇḍalāaprājitadhāraṇīdharmaparyāyaḥ pracariṣyati tatra vayaṁ rakṣāvaraṇaguptaye autsukyamāpatsyāmahe savāṁśca tatra dharmakāmān sattvān paripālayiṣyāmaḥ|
[mahāsannipātaratnaketusūtre ṣaṣṭhaḥ dhāraṇīparivartaḥ ||6||]
Chapter 7 is missing in the Original text "Gilgit Manuscripts Vol IV"
Chapter 8 is missing in the Original text "Gilgit Manuscripts Vol IV"
Chapter 9 is missing in the Original text "Gilgit Manuscripts Vol IV"
daśamaḥ parivartaḥ
sarvo'bghātuḥ sarvastejodhātuḥ sarvo vāyudhātuḥ sarva ākāśadhāturadhiṣṭhitaḥ saddharmanetrīcirasthityarthaṁ triratnavaṁśānupacchedārthaṁ sarvasattvaparipākārthaṁ yāvat saṁsārapāraṅgamanārtham|
atha khalu sarve te buddhā bhagavanto ye tadbuddhakṣetranivāsino bodhisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandharvāsuragaruḍakinnaramahoragendrā ye ca mahaujaskamahaujaskāḥ sattvā ye ca cāturdvīpikāyāṁ lokadhātau naivāsikāstān sarvānāmaṁtryaivamāhuḥ| yuṣmākaṁ mārṣā haste bhūyiṣṭhatarāmimāṁ saddharmanetrīmadhiṣṭhāya parindāmi sarvasattvaparipākārtham| tathā yuṣmābhiriyaṁ saddharmanetrī manasi kartavyā ujjvālayitavyā rakṣitavyā| yathā na kṣipramihāyaṁ saddharmaḥ pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṁ mahāsannipātadharmaparyāyaṁ dhārayiṣyanti yāvallikhitvā bhikṣubhikṣuṇyupāsakopāsikāḥ saddharmadhārakāḥ pudgalāstān sarvān [paripālanārthaṁ] yuṣmākaṁ haste nyāsataḥ parindāmaḥ ārakṣa-paripālanatāyai| dharmabhāṇakāḥ pudgalā dharmakāmā dhyānābhiratā dharmaśrāvaṇikāḥ saddharmadhārakāḥ yuṣmābhiḥ rakṣitavyāḥ| tat kasya hetoḥ| ye iha bhūtāstathāgatā arhantaḥ samyak saṁbuddhāḥ sarvaistaistathāgataiḥ kliṣṭe pañcakaṣāye buddhakṣetre sanipatya sarveṣāṁ śakrabrahmalokapālānāṁ haste iyaṁ dharmanetrī pari[da]ttā rakṣāyai yāvat sarvasattvaparipākāya| evameva ye bhaviṣyanti anāgate'dhvani daśasu dikṣu buddhā bhagavantaḥ te'pi sarve kliṣṭeṣu pañcakaṣāyeṣu buddhakṣetreṣu kṣaṇāt sannipatya sattvahitārtham etāhi dhāraṇīmantrapadāni bhāṣiṣyante| imāṁ ca dharmanetrīmadhiṣṭhāsyanti| sarveṣāṁ śaktrabrahmalokapālānāṁ haste imāṁ dharmanetrīmanuparindāsyanti rakṣāparipālanārtham| vayamapyetarhi yuṣmākamiha buddhakṣetranivāsināṁ cāturdvīpikanivāsināṁ ca śakrabrahmālokapāladeva-nāgayakṣa-gandharvāsuragaruḍakinnara-mahoragendrāṇāṁ haste bhūyiṣṭhataram anuparindāmaḥ ārakṣāyai sattvaparipākārtham| tathā yuṣmābhiriyaṁ saddharmanetrī manasi kartavyā projjvālayitavyā yathā na kṣiprameva pralujyeta nāntardhīyeta| ye ca śrāddhāḥ kulaputrāḥ kuladuhitaraśca saddharmadhārakāśca pudgalā bhikṣubhikṣuṇyupāsakopāsikā ye imaṁ mahāsannipātaṁ dharmaparyāyaṁ dhārayanti yāvat pustakalikhitamapi kṛtvā dhārayanti dharmabhāṇakā dharmaśrāvaṇikā dhyānayuktāḥ saddharmadhārakā yuṣmābhiste rakṣitavyāḥ pūjayitavyāḥ| tata kasya hetoḥ| sarvabuddhādhiṣṭhito'yaṁ dharmaparyāyo yatra kvacid grāme vā nagare vā nigame vā janapade vā karvaṭe vā rājakule vāraṇyāyatane vā yāvat kuṭumbikagṛhe vāyaṁ dharmaparyāyaḥ pracaret prakāśyeta uddiśyeta paryavāpyeta vā antaśaḥ pustakalikhitamapi kṛtvā bhāṣyeta tena dharmarasena pṛthivīrasasattvaujāṁsi vivardhiṣyante| tena yūyamojovantastejobalavīryaparākramavanto bhaviṣyatha| parivāra-vimāna-vṛddhiśca yuṣmākaṁ bhaviṣyati| manuṣyarājā apyārakṣitā bhaviṣyanti| rājaiśvaryeṇa te vivardhiṣyante sarvarāṣṭraṁ ca teṣāṁ surakṣitaṁ bhaviṣyati| tena ca dharmarasena santarpitā jambudvīpe rājānaḥ parasparahitacittā bhaviṣyanti| karmavipākaṁ śraddhāsyanti| kuśalacittā bhaviṣyanti| amatsaracittā hitavastucittāḥ sarvasattvadayācittā yāvat samyagdṛṣṭikā rājāno bhaviṣyanti| prati prati svaviṣaye'bhiraṁsyante| ayaṁ ca jambudvīpaḥ sphīta udāro janākīrṇo bhaviṣyati| subhīkṣataro ramaṇī[ya]taraśca bhaviṣyati| bahujanamanuṣyākīrṇā ojovatī ca pṛthivī bhaviṣyati snigdhatarā ca| mṛdutaraphalāni ca| yatrauṣadhi-dhana-dhānya-samṛddhatarā ca ārogya-sukhasparśavihāra-saṁjananī ca bhaviṣyati| sarvakali-kalaha-durbhikṣa-roga-paracakra-daṁśa-maśaka-śalabhāśiviṣa-duṣṭayakṣa-rākṣasa-mṛga-pakṣi-vṛkā akālavātavṛṣṭayaḥ praśamiṣyanti| samyag nakṣatra-rātri-divasārdhamāsa-ṛtu-saṁvatsarāṇi pravahiṣyanti| sattvāśca prāyo daśakuśalakarmapathacāriṇo bhaviṣyanti| itaścyutāḥ sugatisvargagāmino bhaviṣyanti| te'pi yuṣmatparivārā bhaviṣyanti| evaṁ bahuguṇamahānuśaṁso'yaṁ dhāraṇīdharmaparyāyaḥ sarvabuddhādhiṣṭhito mahāsaṁnipātaḥ sattvānāṁ saṁskārapāraṅgamāya yaśovivṛddhipāripūryai bhaviṣyati| niravaśeṣaṁ mātṛgrāmabhāvaparikṣayāya upapattivedanīyo'paraparyāyavedanīyaḥ saṁkṣepād dṛṣṭadharmavedanīyo'pi sa mātṛgrāmātmabhāvaḥ ākṣiptaḥ sa sarvaḥ parikṣayaṁ yāsyati sthāpyanantaryakāriṇaṁ saddharmapratikṣepakaṁ vā āryāpavādakaṁ vā| yadanyat kāyavāṅmanaḥphalavipākadauṣṭhulyaṁ tat sarvaṁ parikṣayaṁ yāsyati|
ya imaṁ dharmaparyāyam antaśaḥ pustakalikhitamapi kṛtvā dhārayiṣyati tasya sumerumātrāṇi karmakleśavaraṇāni parikṣayaṁ yāsyanti| sarvakuśalamūlālambanāni ca vivṛddhiṁ pāripūriṁ yāsyanti| sarvāṅgapāripūriḥ sarvābhiprāyasaṁpattiḥ sarvāṇi kāyavāṅmanaḥsucaritāni ca vivardhiṣyante| sarvakudṛṣṭiprahāṇaṁ sarvaśatruḥ sahadharmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bhaviṣyati|
asya sarvabuddhādhiṣṭhitasya mahāsaṁnipātadhāraṇīdharmaparyāyasya prabhāveṇa yatra ca viṣaye punarayaṁ dharmaparyāyaḥ pracariṣyati tatra sā pṛthivī snigdhatarā bhaviṣyati| ojovatī mṛduphalarasā bhaviṣyati| tiktakaṭukaparuṣavirasaparivarjitā bhaviṣyati| puṣpaphalasamṛddhatarā dhanadhānyakoṣakoṣṭhāgārakumbhakalaśavṛddhirbhaviṣyati vastrānnapānauṣadhopakaraṇā bhūyiṣṭhatarā| ye ca tatra annapānopajīvitasattvāste nīrogatarā bhaviṣyanti varṇavanto balavantaḥ smṛtimantaḥ prajñāvanto dharmakāmāḥ kuśalaparyeṣṭyabhiratāḥ pāpaparivarjitāḥ| te tataścyavitvā yuṣmākaṁ sahabhāvyatāyopapatsyante| tathā yūyaṁ parivāravṛddhā balavanto'pratihatacakrā dharmabalena cāturvarṇyaṁ janakāyaṁ paripālayiṣyatha| sattvān dharmārtheṣu niyokṣyatha| evaṁ yuṣmābhiḥ sarvatryadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati|
atha khalu māndāravagandharocastathāgato viśuddhena buddhaviṣayajñānasvaraghoṣeṇārthapadavyāhārānurūpeṇa kṛtsnamidaṁ buddhakṣetramāpūrya sarve ca bodhisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā mahoragendrā ye ceha buddhakṣetre nivāsino bhūyiṣṭhataram asyāṁ cāturdvīpikāyāṁ nivāsinaḥ sarvabuddhānāṁ bhagavatāṁ ca vacanena cāsya saṁnipātasūtrasya dharmanetrayā dhāraṇāya prakāśanā[ya] rakṣaṇāyotsāhayāmāsa|
tena khalu punaḥ samayena maitreyapūrvaṅgamāṇāṁ saptanavatikoṭīsahasrāṇi kṣāntipratilabdhānāṁ mahāsattvānāmiha buddhakṣetre nivāsīni tāni sarvāṇi ekakaṇṭhenaivamāhuḥ| vayamapi sarvabuddhānāṁ bhagavatāṁ vacanena sarvatryadhvānugatānāṁ tathāgatānāṁ pūjārthamimaṁ dharmaparyāyaṁ nyāyataḥ śāstrasaṁma[ta]to gurugauraveṇa pratigṛṇhīmaḥ| kāruṇyena sattvaparipākārthaṁ yāvadanuttare mārge pratiṣṭhāpanārthaṁ vayamimaṁ dharmaparyāyaṁ grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa uddayotayiṣyāmaḥ| sattvāṁśca paripācayiṣyāmaḥ saddharmacirasthityartham| tena khalu punaḥ samayena sarve buddhā bhagavantastabduddhakṣetrāntargatāḥ sādhukāraṁ pradaduḥ| sādhu sādhu satpuruṣā evaṁ yuṣmābhiḥ karaṇīyam|
atha khalu sarve śakrabrahmamahoragendrā ye ceha buddhakṣetre [a]parāṇī catuḥṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṁ sattvānāṁ te sarve ekakaṇṭhenaivamāhuḥ| vayamapyetaṁ mahāsannipātaṁ dharmaparyāyam udgrahīṣyāmaḥ| yāvad vistareṇa saṁprakāśayiṣyāmaḥ samuddayotayiṣyāmaḥ sattvāṁśca paripācayiṣyāmaḥ saddharmacirasthityartham| saddharmadhārakān dharmaśrāvaṇikāṁśca rakṣiṣyāmaḥ paripālayiṣyāmaḥ| yatra cāyaṁ dharmaparyāyaḥ pracariṣyāti tatra vayaṁ sarvabuddhānāṁ bhagavatāṁ vacanena sarvakalikalahavigrahavivādadurbhikṣa-rogaparacakrākālavātavṛṣṭiśītoṣṇāni ca duṣṭarūkṣaparuṣavirasatiktakaṭukabhāvān praśamayiṣyāmaḥ| kṣemaramaṇīyatāṁ subhikṣasāmagrīṁ saṁpādayiṣyāmaḥ| saddharmanetrī-cira-sthityarthamudyogamāpatsyāmaḥ| bhūyasyā mātrayā dhārmikān rājñaḥ paripālayiṣyāmaḥ| dhyānābhiratāṁśca sattvān rakṣiṣyāmaḥ| atha sarve te buddhā bhagavantaḥ sādhukāraṁ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṁ yuṣmābhiḥ karaṇīyam| ātmobhayaparārthamudyogamāpattavyam| evaṁ ca yuṣmābhiḥ trayadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati| yatra hi nāma yūyaṁ sattvaparipākārthaṁ saddharmanetrayā ujjvālanārthaṁ saddharmacirasthityartham udyuktā na cireṇa yūyaṁ kṣipramanuttarāṁ samyak saṁbodhimabhisaṁbhotsyatha|
atha khalu ye asyāṁ madhyamāyāṁ cārtudvīpikāyāṁ nivāsinaḥ śakrabrahmadevendrā mahoragendrā ye ca mahojaskamahaujaskāḥ sattvāste sarve utthāyāsanāt prāñjalayaḥ sthitvaivamāhuḥ| vayamapi sarvabuddhānāṁ bhagavatāṁ vacanenemāṁ saddharmanetrīmuddyotayiṣyāmo rakṣiṣyāmaḥ| imaṁ ca mahāsannipātaṁ sarvabuddhādhiṣṭhitaṁ dhāraṇīmudrādharmaparyāyaṁ nyāyataḥ pratigrahīṣyāmaḥ| yāvad grāmanagaranigamajanapadarājadhānyaraṇyāyataneṣu vistareṇa saṁprakāśayiṣyāmaḥ| saddharmadhārakāṁśca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ye ca dharmapratipattisthitā dharmabhāṇakā dharmaśrāvaṇikā bhikṣubhikṣuṇyupāsakopāsikāḥ śrāddhāḥ kulaputrāḥ kuladuhitaraścemaṁ dharmaparyāyamudgrahīṣyanti yāvat pustakalikhitamapi kṛtvā dhārayiṣyanti dhyānābhiyuktāstān vayaṁ sarvān rakṣiṣyāmaḥ paripālayiṣyāmaḥ satkariṣyāmaḥ mānayiṣyāmaḥ pūjayiṣyāmaḥ cīvaracchatradhvajapatākāvilepanairyāvat sarvabhaiṣajyapariṣkāraiḥ satkariṣyāmaḥ| asya ca dharmaparyāyasya bhāṣyamāṇasya prakāśyamānasya vayaṁ svayamupasaṁkramiṣyāmaḥ śravaṇāya śāstṛsaṁjñayā vayamimaṁ dharmaparyāyaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaśchatradhvajapatākābhiḥ| tat kasya hetoḥ| asmin vayaṁ sarvabuddhādhiṣṭhite dhāraṇīmudrādharmaparyāye prakāśyamāne dharmarasena ojovanto bhaviṣyāmaḥ| balavanto vīryavantaḥ smṛtimanto jñānavantaḥ pakṣaparivāravantaḥ apratihatacakraparākramā bhaviṣyāmaḥ| evaṁ vayaṁ sarvaviṣaye sarvān kalikalahavivādadurbhikṣa-rogaparacakrā-kālavātavṛṣṭyati-śītoṣṇānāvṛṣṭi-duḥsvapnadurnimitta-duṣṭarūkṣaparuṣatikta-kaṭukavirasākuśalapakṣāntakarāna bhāvān praśamayiṣyāmaḥ| bhūyasyā mātrayā kṣemasubhikṣānta-ramaṇīyā-rogyasāmagrīṁ sampādayiṣyāmaḥ| kālena vātavṛṣṭiśītoṣṇaughān āvāhayiṣyāmaḥ| samyaggraharātridivasa-māsārdhamāsartu-saṁvatsarānāvāhayiṣyāmaḥ| samyag grahanakṣatrasūryācandramasau vāhayiṣyāmaḥ| nadyutas-sarastaḍāgapuṣkariṇīḥ prapūrayiṣyāmaḥ| yatra sattvānāmudakaughena pīḍā bhaviṣyati tadvayaṁ pratinivārayiṣyāmaḥ| bhūyasyā mātrayā vayaṁ teṣu grāmanagaranigamajanapadeṣu sattvahitārthaṁ patraśākhāpuṣpaphalagandhadhānyauṣadhaśasyāni snigdhamṛṣṭavarṇarasamahatprabhūtatarāṇi niṣpādayiṣyāmaḥ| dhanadhānyauṣadhavastrābharaṇaiḥ sattvānāmavaikalyaṁ saṁpādayiṣyāmaḥ| teṣāṁ ca sattvānāṁ kuśalaparyeṣṭito dharāṇīmudrādharmaparyāyaḥ prakāśyeta| antaśaḥ pustakalikhitamapi kṛtvā dhāryeta vā vācyeta vā pūjāsatkāreṇa vā dhāryeta| teṣu ye rājāno bhaviṣyanti tān vayaṁ kṣatriyān mūrdhābhiṣiktān rakṣiṣyāmaḥ paripālayiṣyāmaḥ| ahitaṁ caiṣāmapaneṣyāmaḥ| ahita caiṣāmupasaṁhariṣyāmaḥ| sarvakautukamaṅgalakudṛṣṭikukārya-kvadhiṣṭhāna-kupraṇidhi-kuśaraṇa-kuhanalapanamāyāṣaṭhyamṛṣāvāderyāroṣamātsa]ryāṇi praśamayiṣyāmaḥ| samyagdṛṣṭimārge ṛjuke śraddhā-dama-saṁyama hryapatrāpyeṣu saṁniyokṣyāmaḥ| evamagramahiṣīnāmantaḥpurakāṇā[ma]mātyagaṇamahāmātra-naigamapauruṣajānapadānāṁ caturṇāṁ varṇānāṁ strīpuruṣadārakadārikāṇāmapi rakṣāṁ kariṣyāmaḥ paripālanaṁ yāvat hyapatrāpye sanniyokṣyāmaḥ| antaśaścatuṣpadānapi teṣu viṣayeṣu rakṣiṣyāmaḥ| eṣu asya dharmaparyāyasya prakāśanaṁ bhaviṣyati yāvallikhitamapi pustake sthāsyati| evaṁrūpairvayaṁ mahadbhirudyogaparākramaistān sattvān paripālayiṣyāmo dharmanetrīsamud dyotanārtham anantardhānāya udyogamāpatsyāmaḥ|
atha te sarve buddhā bhagavantastebhyaḥ satpuruṣebhyaḥ sādhukāraṁ pradaduḥ| sādhu sādhu bhadramukhāḥ| evaṁ yuṣmābhiḥ karaṇīyaṁ yad yūyaṁ dharmanetryāstriratnavaṁśasya ca anantardhānāya udyuktāḥ evaṁ yuṣmābhiḥ sarvatryadhvānugatānāṁ buddhānāṁ bhagavatāṁ pūjā kṛtā bhaviṣyati|
iti ratnaketusūtre daśamaḥ ārakṣaparivartaḥ samāptaḥ ||
ekādaśaḥ parivartaḥ
atha khalu bhagavān śākyamunistathāgataḥ śakrabrahmavirūḍhaka-virupākṣa-dhṛtarāṣṭra-kuverānāmantrayati sma| ahaṁ bhadramukhāḥ iha kliṣṭe pañcakaṣāye buddhakṣetre sattvānāṁ kāruṇya-praṇidhānena anuttarāṁ samyak saṁbodhimabhisaṁbuddhaḥ [sattvānāma] vidyāndhakāraprakṣiptānāṁ kleśataskaradhūrtopadrutānāṁ [kleśānāṁ praśamanāya] mārapakṣo me parājitaḥ saddharmadhvaja ucchrepito'pramāṇāḥ sattvā [duḥkhāt] parimokṣitāḥ| saddharmavṛṣṭirutsṛṣṭā mārakoṭyo me [parājitāḥ| yadetarhi bhadra]mukhā yuṣmākaṁ haste'nuparindāmi tadebhirapramāṇairgaṇanāsamatikrāntaiḥ buddhairbhagavadbhirbodhisattvairmahāsattvaiśca daśa[diśi lokadhātau sannipatitairadhiṣṭhāya rakṣito]vajradharmasamatā-pratītyadharmahṛdaya-sarvasamucchraya-vidhvaṁsano dhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ| [iha buddhakṣetre] pṛthivīrasa-sattvāvāsadoṣāṇāṁ praśamāya sattvaparipākāya sarvāśubhakarmaniravaśeṣaparikṣayārthaṁ triratna[vaṁśacirasthityarthaṁ buddhābhiprāya]pariniṣpattyarthameṣa yuṣmābhirapyadhi]ṣṭhāya rakṣitavya iti| yacca me [sad-]dharmanetrīsaṁrakṣaṇa kuśalamūlapuṇyābhisaṁskārāṇi uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṁvara-brahmacaryāvāsa-kuśamūlapuṇyābhisaṁ[skārāṇi yāvat prathamadhyānabhāvanā] yāvat saṁjñāvedayitanirodhabhāvanā yāvat srota-āpattiphala-sākṣātkṛ[tiryāvadaparāṇi kuśalamūlapuṇyābhisaṁskārāṇi etarhi kṛtāni anāgate karaṇīyāni vā mama saddharmapradīpaprajvālana-puṇyābhisaṁskārāṇi sarvametad yuṣmākaṁ haste parindāmi|]
..... ..... ..... .....
..... ..... ..... .....
asya dharmaparyāyasya prakāśanārthaṁ [dharmabhāṇakaṁ pudgalaṁ saṁco]dayiṣyāmaḥ| dharmabhāṇaka-dharmaśrāvaṇikānāṁ dhanadhānyasarvabhogasampad vivṛddhiṁ sādhayiṣyāmaḥ| avipralopadharmaṁ jinaśāsanaṁ saṁdhārayiṣyāmaḥ| atha khalu[sarve buddhā bhagavantaḥ sarveṣāṁ manuṣyāmanuṣyāṇāṁ sādhukāraṁ pradaduḥ|]
atha kautūhaliko bodhisattvo mahāsattvastaṁ śākyamuniṁ tathāgataṁ[paryeṣate| kiṁ bhagavan mārakoṭyaḥ saparivārāḥ samāgatāḥ|] bhagavānāha| sarve saparivārāḥ| [atha khalu] kautūhaliko bodhisattvaḥ [āha| kiṁ saparivārā mārā triratne labdhaprasādāḥ]| bhagavānāha| kulaputrāyaṁ khalu māraḥ pāpīmān sahasraparivāro'labdhaprasādaḥ [kupitaḥ anāttamanā vartamāne anāgatakāle'pi yāvadeṣo'vatāraprekṣī avatāragaveṣī saddharmanetrīvipralopārthaṁ [prayatyate| ..............tathā] ............ekaviṁśatiparivārā ete alabdhaprasādāḥ kupitāḥ anāttamanā [vartamāne anāgatakāle'pi yāvat saddharma]netrīpravistāraḥ tāvadete mama śāsane avatāraprekṣiṇaḥ avatāragaveṣiṇaḥ [saddharmanetrīvipralopārthaṁ prayatyate| tat kasya hetoḥ| pūrva]vairādhiṣṭhitatvādanavaropitakuśalamūlatvādakalyāṇamitraparigṛhītatvāt...... [nirvāṇasukhe alabdhaprasādatvāt praṇidhānaparigatatvāt] cittena cittaṁ na saṁdadati na prasīdanti na saṁtiṣṭhanti na pramādyanti| [buddhānāṁ mahāsannipātaṁ dṛṣṭvā gambhīrāṁ dhāraṇīṁ śru]tvānenaivaṁ hetunā paścācchraddhāṁ pratilapsyate| anuttarāyāṁ samyak saṁbodhau [prasādaṁ lapsyate|
atha kautūhaliko bodhisattvaḥ āha| bhagavannayaṁ] dharmaparyāyo'navaruptakuśalamūlānāmapi sattvānāṁ sacet.....śravaṇamārge nadet teṣāṁ .....[anuttarāyāṁ samyaksaṁbo]dhau cittamutpādayet| tena khalu punaḥ samayena nāgadatto nāma māraḥ pūrva........nuttarāyāṁ samyak saṁbodhau| sa maharṣiveṣeṇa śākyamuninā.....
[mahāsannipātaratnaketudhāraṇīsūtraṁ samāptam||]
Links:
[1] http://dsbc.uwest.edu/node/7608
[2] http://dsbc.uwest.edu/node/4134
[3] http://dsbc.uwest.edu/node/4135
[4] http://dsbc.uwest.edu/node/4136
[5] http://dsbc.uwest.edu/node/4137
[6] http://dsbc.uwest.edu/node/4138
[7] http://dsbc.uwest.edu/node/4139
[8] http://dsbc.uwest.edu/node/4140
[9] http://dsbc.uwest.edu/node/4141
[10] http://dsbc.uwest.edu/node/4142
[11] http://dsbc.uwest.edu/node/4143
[12] http://dsbc.uwest.edu/node/4144
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập